A 916-6 to A 917-1 Madhyamakavṛtti (Prasannapadā)

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 916/6
Title: Madhyamakavṛtti(Prasannapadā)
Dimensions: 31 x 15.7 cm x 145 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Darśana
Date:
Acc No.: NAK 3/598
Remarks: = B 88/7; acc. no. should be 3/587; continues to A 917/1


Reel No. A 916-6

Title Mādhyamakavṛtti (Prasannapadā)

Remarks This is a commentary on Nāgārjuna’s Mādhyamakakārikā.

Author Candrakīrti

Subject Bauddhaśāstra

Language Sanskrit

Manuscript Details

Script Nagari

Material paper

State complete

Size 30 x 15.5 cm

Folios 161

Lines per Folio 12

Foliation figures in both margins of verso side; Marginal Title: vinayaºº,viºº ya

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 3-598

Used for edition Anne Macdonald working?

Manuscript Features

This MS seems to be a transcript of an older MS.

Excerpts

Beginning

yā(!) ta(!)dvayāvāsavidhūtavāsa saṃbuddhadhīsāgaralabdhajanmā saddharmmatoyasya gabhīrabhāvaṃ yathānubudhaṃ kṛpayā jagāda || 1 ||

... nāgurjunāya praṇipatya tasmai tatkārikānāṃ vivṛtiṅ kariṣye ||

uttānasatprakriyavākyanaddhāṃ tarkānilāvyākulitāṃ prasanāṃ || 4 ||

tatra na svato nāpi parato na dvābhyām ityādi vakṣyamānaṃ śāstraṃ tasya kāni saṃbaṃdhābhidheyaprayojanatatprayojānīti praśe(!) madhyemakā(!)vatāravihitavidhinā ʼdvayajñānālaṃkṛtaṃ mahākaruṇopāyapuraḥsaraṃ prathamacittautpādaṃ tathāgatajñānotpatti,hetum ādiṃ kṛtvā yāvad ācāryāryanāgārjunasya etc. (fol. 1v)

End

tānarasya<ref name="ftn1">Read: tāny asya</ref> tasmiṃ samaye prahīnāni bhavanti parijñātāni samucchinnamūlāni tālamastakavadanābhāsagatā || āyatyām anutpādānirodhadharmāṇi || atha khalv āyuṣmā (!) śāriputro maitreyasya bodhisatvasya mahāsatvasya bhāṣitam abhinaṃdyānamodyotthayāsanā prakrāntānmāste<ref name="ftn2">Read: abhinandyānupramodyothāyāsanāt prakrāntaḥ prakrāntāste </ref> ca bhikṣava iti || || (fol. 161r)

Colophon

⟪āryyacandrakīrttipādoparacitāyāṃ prasannapadāyāṃ madhyamakavṛttau dṛṣṭiparīkṣā nāma saptaviṃśatitamaṃ prakaraṇa(!) || ||⟫

samāptaṃ cedaṃ madhyamakaśāstraṃ sakalalaukikalokottarapravacananītaneyārthavyākhyānatai(!)puṇyaviśāradaṃ śrāvakapratyekabuddhānuttarasamyaksaṃbuddhabodhimaṇḍāsanadāyakam iti || || || śubham astu sarvajagatāṃ || (fol. 161r–v)

Microfilm Details

Reel No. A 916/6-917/1

Exposures 170

Used Copy Kathmandu

Type of Film positive

Remarks = B 88/7–89/1

Catalogued by DA

Date 06-02-2003

Bibliography


<references/>