A 92-8 Praśnopaniṣad

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 92/8
Title: Praśnopaniṣad
Dimensions: 33 x 16 cm x 34 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/3964
Remarks:

Reel No. A 92-8

Inventory No. 54605

Title Praśnopaniṣad

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 33.0 x 16.0 cm

Folios 34

Lines per Folio 14–19

Foliation figures in upper left-hand and lower right-hand margin of the verso, beneath the marginal title: pra. bhā. ṭī. and rāmaḥ

Place of Deposit NAK

Accession No. 5/3964

Manuscript Features

Stamp: Nepal National Library

Excerpts

Beginning

oṃ hariḥ ||

viśvaṃ yasya kalābhāsaṃ prasutis (!) thiti satṛteḥ (!)
svato ʼkalo ʼcalonaṃtaḥ soham asmi sadeśvaraḥ 1

ātharvaṇikānāṃ maṃtropaniṣadaṃ vyākhyāya(2) tadīya brahmeṇopaniṣad (!) vyākhyānaṃ pracikramiṣyan mamtropaniṣadaḥ prayojanādi tad eva brahmaṇasyeti sūcayati | (fol. 1v1–2)

śrīgaṇeśāya namaḥ ||

atharvaṇe brahmādevānām ityādi maṃtrair evātmatatvasya (!) nirṇītatvāt tatraiva brāhmaṇena tad abhidhānaṃ punar uktam ity āśaṃkya tasyaive(4)ha vistareṇa prāṇopāsanādisādhanasāhityenābhidhānān na paunaruktyam iti vadan brāhmaṇam avatārayati mṃtreti (fol. 1v3–4)

śrīgurve namḥ || maṃtroktasyāsthasya vistārānuvādīdaṃ brāhmaṇam ārabhyate || ṛṣipraśnaprativacanākhyāpikā tu vidyāstu tatpe evaṃ saṃvatsarabrahmacarya (7) saṃvāsīd ye tapo yuktair grāhyā | (fol.1v 6–7)

End

praśnaḥ bhradraṃkarṇebhir iti śāṃti || 3 || (fol. 34r5)

itarasmād iti ( 6) rityabhiprāyaḥ (!) namaḥ paramaṛṣibhyo (!) brahmavidyāsaṃpradāyakartṛbhyo namaḥ parama ṛṣibhya (!) iti dvir vacanam ādarārthaṃ || 6 || (fol. 34r3,6)

Colophon

iti praśnopaniṣat samāpta || (!) (fol. 34r5)

iti śrīgoviṃdabhagavatpūjyapāda(7)śiṣyasya paramahaṃsaparivrājakācārya śrīma (!) chaṃkarabhagavataḥ kṛtāyātharvaṇopaniṣat praśnabhṣyaṃ samāptam agamat (!) || (fol. 34r6–7)

iti śrīmatparamahaṃsaparivrājakācārya śrīmat kaivalyeṃdraśiṣyajñāneṇdragurucaraṇasevi nārāyaṇeṃdrasarasvativiracitaṃ praśnopaniṣad bhṣyavivaraṇam samāptaṃ || hari (!) oṃ || (fol. 34r9–10)

ātharvaṇīkabhāṣyasya śāṃkarasya prathīyasaḥ
praṇītaṃ ṭippaṇaṃ spaṣṭaṃ maṃdopakṛtikāṃkṣayā || 1 ||
(10)yo sau sarveśvaro viṣṇuḥ sarvatmā sarvadarśanaḥ
śuddhbodhāmbudhisākṣāt so haṃ nityo ʼbhayaḥ prbhoḥ ||(fol. 34r 1,10)

Microfilm Details

Reel No. A 92/8

Exposures 36

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol. 30

Catalogued by MS/SG

Date 08-06-2005