A 925-19 Maṇiparīkṣā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 925/19
Title: Maṇiparīkṣā
Dimensions: 23.5 x 8.7 cm x 22 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vividha
Date:
Acc No.: NAK 1/1610
Remarks:


Reel No. A 925-19 Inventory No. 34803

Title Maṇiparīkṣā

Subject vividha

Language Sanskrit, Newari

Manuscript Details

Script Newari (pracalita)

Material paper (loose)

State incomplete

Size 23.5 x 8.7 cm

Folios 22

Lines per Folio 7

Foliation figures in the right margin on the verso.

Place of Deposit NAK

Accession No. 1/1610

Used for edition

Manuscript Features

Excerpts

Beginning

rasa dhararapakāle, golokāla thathiṃgva hera sarīrasa conaṃ,

olokāla āyuvṛddhi lakṣmī saṃ(5r1)pada putra dhana dhānya paśu vṛddhi juyu || 17 ||

yadi vajramapetya sarvva doṣaṃ,

vibhupadviṃśati taṇḍulaṃ gurutvaṃ |

manisāstra vido vadanti tasya,

dviguṇaṃ rupaka lakṣamulyaṃ ||

sarvva doṣa vajita hela nī(3)ya goḍa taṇḍula gyaṃgva herayā mulya nelakṣaḍeṃ,

oho dhāsyaṃ maniśāstra sevana hlāyā || 200000 || (4) 18 ||

iti moktikaparīkṣā || || (11v2)

iti padmarāgaparīkṣā || || (16r6)

iti marakaṭaparīkṣā || || (20v2)

itii nīlaparīkṣā || || (24r5)

iti vaidūryyaparīkṣā || || (26r3)

iti (27v2) puṣparāgaparīkṣā || ||

iti karkkatanaparīkṣā || || (29v1)

End

himavaṃtasa uttarāpanthasa, thva vala (29v1) daityayā vīryya patana juyāva, thva vīryyana bhīṣmakaratna khāni jāyarapu juroṃ || 1 ||

toyu varṇṇa (2) śaṃkhathyaṃ candrathyaṃ ṅaṃle, tadanantara aruṇathyaṃ, heherajiyu, herathyaṃ ṅaṃgva ṅa dava, bhīṣmakaratna || (3) 2 ||

thva bhīṣmakaratnana suvarṇṇasa ghaṭarapaṃ, galasa ādina bhūṣarapaṃ jokāle bhīṣmakamaṇi śu(4)ddharasā, thvana saṃpada lāyu, bhīṣmakamaṇina bhūṣarapohmaṃ vala ādina vaṃnasanaṃ vyāghri siṃha sarā(5)bha hastī sarppa ādina bhaya madātaṃ thva bhīṣmakamaṇiyā prabhāvana ulkā bhaya vajra bhaya utpāta (6) bhaya ativṛṣti anāvṛṣti bhaya madātaṃ || 3 ||

thathiṃgva guṇayukta bhīṣmakamaṇi aṃgulina ṅhyā

«Written at right margin in devanagari:»

maṇiparikṣā 22

Colophon

(fol. )

Microfilm Details

Reel No. A 925/19

Date of Filming 05-08-1984

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/JM

Date 13-07-2004

Bibliography