A 939-21 Dakṣiṇakālyupaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 939/21
Title: Dakṣiṇakālyupaniṣad
Dimensions: 24.5 x 12.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 4/3019
Remarks:


Reel No. A 939-21

Inventory No.: 15852

Reel No.: A 939/21

Title Dakṣiṇakālyupaniṣad

Subject Upaniṣad

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

MaterialNepali paper

State complete

Size 24.5 x 12.5 cm

Folios 2

Lines per Folio 9–10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ka. u. and in the lower right-hand margin under the word kṛṣṇa

Illustrations

King

Place of Deposit NAK

Accession No. 4/3019

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

oṃ ādyā ha vai devadevapriye manohāriṇi caṇḍakāpālini bhagavati trailokyādrūpe oṃ tatsat haṃsaḥ sohaṃ nirañjaneti rākāre sūkṣmātisūkṣme nirvāṇasvarūpiṇi ambe ambike ambālike dakṣiṇāmnāyeśvari caturddaśabhuvanādhipeśvarī kālikāto tale brahmaviṣṇumaheśvarā indrādayaḥ (fol. 1v1–4)

End

vidyārājñī yaṃ yasya gṛhe varttate sa vaiśravaṇo bhavati | sarvarogaṃ sarvadoṣaṃ nāśayati | kṣipraṃ brahmasvarūpe sarvakratuphalaṃ sarvadāna tirthapuṇyapāṭhāl labhate manorathaṃ prāpnoti | dhanavān putravān yogitvaṃ labhate nātra saṃśayaḥ ihatra bhogī bhūtvā mṛte mokṣa prāpnoti satyam || (fol. 2v5–8)

Colophon

iti śrī atharvaṇīye śāntikāṇḍe dakṣiṇakālyopaniṣad samāptaṃ śubham || || śrīkālikāyai namaḥ || || oṃ rāmāya gurave namaḥ || kṛṣṇāya (fol. 2v8–9)

Microfilm Details

Reel No.:A 939/21

Date of Filming 11-09-1984

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 15-07-2009

Bibliography