A 939-22 Kaivalyopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 939/22
Title: Kaivalyopaniṣad
Dimensions: 24.4 x 10.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date: VS 1939
Acc No.: NAK 4/3064
Remarks:


Reel No. A 939-22

Inventory No.: 27846

Reel No.: A 939/22

Title Kaivalyopaniṣad

Subject Upaniṣad

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

MaterialNepali paper

State complete

Size 24.4 x 10.5 cm

Folios 4

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation kai. pa. and in the lower right-hand margin under the word rāmaḥ

Illustrations

Scribe Nandārāma

Date of Copying SAM (VS) 1939

King

Place of Deposit NAK

Accession No. 4/3064

Manuscript Features

There are two exposures of fol. 2r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

athāśvalāyano bhagavantaṃ parameṣṭhinaṃ parisametyovāca || 1 || adhihi bhagavan brahman vidyāṃ variṣṭāṃ sadāsadbhiḥ sevyamānān nigūḍhām || 2 ||

yayā cirāt sarvapāpaṃ vyapohya parāt paraṃ puruṣam upai (!) vidvān || 3 || tasmai sa hovāca pitāmahaś ca || 4 || śraddhābhaktidhyānayogād eva hi || 5 || na karmaṇā na prajayā dhanena tyāgenaike amṛtatvam ānaśuḥ || 6 || (fol. 1v1–5)

End

samastasākṣiṃ sadasadvihīnaṃ prayāti śuddhaṃ paramātmarūpaṃ ||

yaḥ śatarudrīyam adhīte so ʼgniputo bhavati |

suvarṇasteyāt puto bhavati brahmahatyāt (!) pūto bhavati || 29 ||

tasmād avimuktam āśrito bhavati || antyāśramī sarvadā sakṛd vā japet || anena jñānam avāpnoti saṃsārārṇavanāśanam || tasmād evaṃ viditvainaṃ kaivalyaṃ padam aśnute || kaivalyaṃ padam aśnute || || (fol. 4v1–5)

Colophon

iti kaivalyopaniṣat samāptaṃ śubham || || grahaugninandādharaṇī 1939 maṃmathodityavatsare || śrāvaṇasya dhikaśulke caturddaśi śanivāsare || deśe kumārikākhaṇḍe naipāle nagare sthitaḥ || dāṅ salyānavāsi ca nandārāma dvije likhet || (fol. 4v5–7)

Microfilm Details

Reel No.:A 939/22

Date of Filming 11-09-1984

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 15-07-2009

Bibliography