A 964-15 Jarārogaharakalpa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 964/15
Title: Jarārogaharakalpa
Dimensions: 20 x 7.4 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: language unknown
Subjects: Āyurveda
Date:
Acc No.: NAK 5/2084
Remarks:


Reel No. A 964-15 Inventory No. 26721

Reel No. A 964/15

Title Jarārogaharakalpa

Remarks

Subject Āyurveda

Language Sanskrit

Text Features This text explains about methods and medicines to cure disorder of three humours of human body.

Manuscript Details

Script Devnagari

Material paper

State complete

Size 20.0 x 7.4 cm

Folios 5

Lines per Folio 10-12

Foliation figures in lower right-hand margin

Place of Deposit NAK

Accession No. 5/2084

Manuscript Features

Only 1-2 is foliated.

Excerpts

Beginning

śrīḥ jñātaṃ bhavat prasādena yathākālasya vaṃcanaṃ maṃtrasya sāra saṃbhūtām idānīm auṣadhaṃ vada .

ye nasiddhyanti dehāni sarvaphalapradāni ca

jarārogaharaṃ kalpaṃ tadvada tripurāṃtaka

saṃtyauṣadhānyanekāni manuṣyāṇāṃ hitāya ca

pūrvaṃ tu yat tvayā proktaṃ pratyekaṃ kathayasva me

iśvara uvāca (!) || ||

tithi nakṣatra vāreṇa ṛtubhedaiḥ parigrahaḥ

nekhanotpāṭanaṃ (!) maṃtraiś cikitsā ca vicakṣaṇaḥ 7

auṣadhaṃ kālayogena gṛhṇāti paramaṃ balaṃ

śaraddhemaṃtayor d-devi tvacomūla parigrahaḥ (fol.1r1–4)

«Ending:»

cakṣurogasya ||

niṃvapatrarasaṃ śuṃṭhīsamena cakṣupūraṇāt

cakṣuśūlaṃ kṣayāṃ yāti takravadaramūlakaiḥ

atha śirarogasya (!) ||

dugdhai kṛṣṇatilaṃ piṣṭvā lepaṃ dadyāṃ chiropari

śirovyathā kṣayaṃ yāti guḍucī mūlakena vā

dadrūrodasya ||

svārṇasephālikāmūlaṃ patraṃ piṣṭvā tu kāṃjikaiḥ

gharṣayitvā ca dehe ca tallepād dadrunāśanaṃ 1

kuṣṭasya (!) ||

śvetāparājitāmūlaṃ piṣṭvā lepāc ca kuṣṭanāśanaṃ athavā paribhadrasya mūlaṃ sāmaiḥ (exp. 5b:3–6)

Colophon

Microfilm Details

Reel No. A 964/15

Date of Filming 04-12-1984

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 24-07-2003

Bibliography