A 999-7 Khecarīvidyā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 999/7
Title: Khecarīvidyā
Dimensions: 27 x 11.7 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Yoga
Date: NS 933
Acc No.: NAK 6/1636
Remarks:

Reel No. A 999-7

Inventory No. 33630

Title Khecarīvidyā

Remarks ascribed to Mahākālayogaśāstra

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; available folios: 1–9 and 11–15.

Size 27.0 x 11.7 cm

Folios 14

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation khe. rī.pa. and in the lower right-hand margin under the word rāmaḥ on the verso

Date of Copying VS 1870, ŚS 1735 and NS 933

Place of Copying Pāśupatakṣetra

Place of Deposit NAK

Accession No. 6/1636

Manuscript Features

Excerpts

Beginning

śrīkṛṣṇāya namaḥ ||

atha devi pravakṣyāmi vidyāṃ khecarisaṃjñitām ||

yasyā vijñātayā ca syāl loke[ʼ]sminn ajarāmaraḥ || 1 ||

mṛtyuvyādhijarāgrastaṃ dṛṣṭvā viśvam idaṃ priye ||

buddhiṃ dṛḍhatarāṃ kṛtvā khecarīṃ ca samācaret ||

jarāmṛtyuga(daṃghrīyaḥ) khecarīṃ vetti bhūtale ||

graṃthād ācāryataś caiva tadabhyāsaprayogataḥ || 3 || (fol. 1v1–3)

End

māṣamadgaṃdhakaṃ svarṇaṃ tālakaṃ rudralocanam ||

madhutrayayutaṃ varṣād ajarāmaraṇapradaṃ || 14 ||(!)

rasaṃ śālmaliniryāsaṃ gaṃdhakaṃ madhuratrayaṃ ||

bhakṣayet prātar utthāya ṣaṇmāsād ajarāmaraḥ || 15 ||  || (fol. 15r1–2)

Colophon

iti śrīmadādināthanirupite mahākālayogaśāstre umāmaheśvarasaṃvāde khecarīvidyāyāṃ caturthaḥ paṭalaḥ || 4 ||    || śūbham astu ||   ||  graṃthasaṃkhyā || 285 ||

śrīvikramādityasaṃvat 1870 || śrīśālivāhanīyaśāke 1735 || śrīnaipālābde 933 vaiśākh-amāsi. sitetaralade(!). vyālatithau budhavāsare. likhitam idaṃ pustakam pāśupatakṣetre śubham bhūyāt ||   ||   ||   || (fol. 15r2–9)

Microfilm Details

Reel No. A 0999/07

Date of Filming 02-05-1985

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 18-03-2008

Bibliography