B 1-1 Cakrasaṃvaratantra

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: B 1/1
Title: Cakrasaṃvarapañjikā
Dimensions: 28.5 x 4.4 cm x 27 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 3/365
Remarks:

Reel No. B 1/1

Title Cakrasaṃvarapañjikā

Author Jayabhadra

Subject Bauddhatantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete and damaged

Size 28.5 x 4.4 cm

Binding Hole 2

Folios 27

Lines per Folio 8

Foliation figures in the left margin of the verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 3-365

Manuscript Features:

The 21st folio is missing.

Excerpts

Beginning

///3(he)rukāya ||

sarvabhāvasvabhāvāgraṃ sarabhāvabhayāpahaṃ | 

sarvabhāvanirābhāsaṃ sarvabhāvavibhāvinaṃ ||  

taṃ praṇamya mahāvīraṃ khasamārthaṃ khanirmmalaṃ |

cakrasamvaratantrasya likhyate ⁅pañji⁆kā mayā || 

atra tantrādau paramayetyādinā saṅgītikāreṇa etc. (fol. 1v)

End

anena puṇyena bhave bhaveyaṃ tricakravīrādhipateḥ samānaḥ |

janas tathā tena ca sarvapāpād vimukta evāstu sadā samastaḥ || ○ || 

kṛtir iyam a ‥‥‥ jasya śrīlaṅkājanmabhūrabhūtasya (!)

jayabhadrākhyaḥ khyātaḥ ‥‥ kurvvantu vīraḍākinyaḥ |

prakhyāte śrīmahāviśve saugatānāṃ samāśraye |

caityakarmma(!) ca ādhāre prātihāryanirantare |  (fol. 27v)

Colophon

kṛtir ācārya(jayabha)drasya || samāptā ceyaṃ śrīcakrasamvarapañjikā ||

granthapramāṇamātra saptasata (!) aṅker (!) āślokat (!) || ○ || (fol. 28r)

Microfilm Details

Reel No. B 1/1

Date of Filming 22-07-70

Exposures 30

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 27-12-02