B 104-6 Abhidharmakośa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 104/6
Title: Abhidharmakośa
Dimensions: 20 x 16.5 cm x 26 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Darśana
Date:
Acc No.: NAK 5/7444
Remarks:


Reel No. B 104-6 Inventory No. 4899

Title Abhidharmakośakārikā

Subject Bauddha Darśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 20.0 x 16.5 cm

Folios 26

Lines per Folio 18

Foliation figures in top right-hand margin of the verso.

Date of Copying

Place of Deposit NAK

Accession No. 5/7444

Manuscript Features

MS is copied from the palm-leaf manuscript; written in the verso side only.

Excerpts

Beginning

abhidharmakośakārikā

basubandhukṛtā

(prācīnatāḍapatrapustakāduddhṛtā)

yaḥ sarvathā sarvahatāndhakāraḥ

saṃsārapaṅkāj jagadujjahāra ||

tasmai namaskṛtya yathārthaśāstre

śāstraṃ pravakṣyāmy abhidharmakośam 1

prajñāmalā sānucarābhidharmaḥ

tatprāptaye yāpi ca yac ca śāstram ||

tasyārthato smin samanupraveśāt

sa vāśrayosyetyabhidharmakośaḥ 2

dharmāṇāṃ pravicayamantareṇa nāsti

kleśānāṃ yata upaśāntayeʼbhyupāyaḥ ||

kleśaiś ca bhramati bhavārṇaveʼtralokaḥ

taddhetor uditaḥ (taddhetor ata uditaḥ) kilaiṣaśāstrā (!)3 (fol. 1v1–15)

End

svānibhūtāny upādāya kāyikaṃ karma sāsravam ||

anāśravaṃ yatra jātāʼvijñaptir anupāttikā 5

naiṣpandikī ca satvākhyā niṣpandopāttabhūtajā ||

samādhijaupacayikānupāttā bhinnabhūtajā 6

nāvyākṛtāsti vijñaptis tridhānya– –śubhaṃ punaḥ ||

kāṃe rūpepy avijñaptir vijñaptiḥ savicārayoḥ 7

kāmeʼpi nivṛtā nāsti samutthānam asad yataḥ ||

paramārthaśubho mokṣaḥ svato mūlaṃ hyapatrapā 8

saṃprayogeṇa (fol. 26v5–17)

«Sub-colophon:»

❁ itīndriyandeśo nāma dvitīyaṃ kośasthānam ❁ (fol. 13v15–16)

❁ iti lokanirddeśo nāma tṛtīyaṃ kośasthānam ❁ (fol. 26v7–8)

<<on the exp. 9, scribe adds: >>

caturthapatraṃ tāḍapustake truṭitam eṣa truṭitabhāgaḥ rāhulasāṅkṛtyāyanapūritād abhidharmakośāt pūraṇīyaḥ

Microfilm Details

Reel No. B 104/6

Date of Filming not indicated

Exposures 29

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 31-12-2008

Bibliography