B 111-4 Ṣaṭcakrabheda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 111/4
Title: Ṣaṭcakrabheda
Dimensions: 29.5 x 12 cm x 4 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 1/248
Remarks:


Reel No. B 111-4 Inventory No. 63600

Title Ṣaḍcakrabheda

Author Pūrṇānandaparamahaṃsa

Subject Yoga

Language Sanskrit

Reference SSP, p.152b, no. 5693

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 29.5 x 12.0 cm

Folios 4

Lines per Folio 11

Foliation See manuscript features

Place of Deposit NAK

Accession No. 1/248

Manuscript Features

MS is damaged in right-hand margin of the exposure. MS ends on the chapter of viṃśakayantra.

Excerpts

Beginning

sivajāṣṭakair āvṛtaṃ tat |

lasat pītavarṇṇaṃ taḍit komalāṅgaṃ

tadantaḥ samās te dharāyāḥ svabījaṃ ||

caturbbāhubhūṣaṃ gajendrādhi///

ke navīnārkkatu[[lya]] prakāśaḥ |

śiśuḥ sṛṣṭikārī lasad vedabāhūr

mukhāmbhojalakṣṃīś caturbhāgabhedaḥ ||

vasad atra devī ca ḍākinyabhikhyā

lasadv///bāhū jalāraktanetrā ||

samānoditānekasūryyaprakāśaḥ

prakāśaṃ vahantī sadā su(!)ddha buddha || (exp. 2: 1–3)

End

saṃsāre na hi janyate na hi (kathā) saṃkṣīyate saṃkṣaye [ | ]

pūrṇānandaparaṃparāpramuditaḥ svāntaḥ satām agranī[ḥ] |

yo dhīte niśi /// saṃdhyayor atha divā yogī svabhāvasthito

mokṣajñānabhidānam etad a[ma]laṃ śuddhaṃ suguptakramaṃ || 55 ||

śrīmacchrīgurupādapadmayugalālambīyatā ta///

nāstasyāvaśyam abhīṣṭadaivatapade ceto (narīnṛtyate) (exp. 7: 7–10)

Colophon

iti śrīpūrṇānandaparamahaṃsaviracite ṣaṭcakrabhedaḥ samāptaḥ || 56(!) || ❁ ||

≪≪After the colophon≫≫

... śṛṇu devi mahāguhyaṃ atigopyañ ca kārayet |

viṃśakasya mahāyantraṃ brahmā(!)viṣṇuśivātmakṃ ||

adyaprabhṛti kasyāpi na khyātaṃ ///

Microfilm Details

Reel No. B 111/4

Date of Filming not indicated

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 20-02-2009

Bibliography