B 13-19 Manorathatṛtīyākhyāna
Manuscript culture infobox
Filmed in: B 13/20
Title: Manorathatṛtīy[ā]khy[āna]
Dimensions: 30.5 x 5.5 cm x 12 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects:
Date:
Acc No.:
Remarks: subject uncertain;
Reel No. B 13/19
Title Manorathatṛtīyākhyāna
Remarks assigned to the Kāśīkhaṇḍa of the Skandapurāṇa
Subject Karmakāṇḍa / Kathā
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete, damaged
Size 30.5 x 5.5 cm
Binding Hole 1 in the centre left
Folios 7
Lines per Folio 5
Foliation figures in the left margin of the verso
Date of Copying
Place of Deposit NAK
Accession No. 5-363
Manuscript Features
Foliation appears secondary.
Excerpts
Beginning
❖oṃ namaḥ śivāya || skanda uvāca ||
kumbhodbhūta tad āścaryyaṃ vilokya jagadambikā |
uvāca śambhuṃ praṇatā praṇatārttiharam paraṃ || ||
ambikovāca ||
asya pīṭhasya māhātmyaṃ mahādeva maheśvara |
tiraścām api yaj jñātaṃ jñānaṃ saṃsāramocanaṃ ||
ataḥ prabhāvaṃ vijñāya dharmmapīṭhasya dhūrjaṭeḥ |
dharmmeśvarasamīpe hi sthāsyāmy adyadināvadhi || (fol. 1r1-3)
End
siṣītair durbhagatvañ ca punar asmād vratādbhūtaṃ(!) |
caturbhujaḥ patiḥ prāptaḥ kṣīranīrādhijanmanā ||
viśvodbhūktena(!) suśroṇi kṛtaṃ yena vrataṃ tv idaṃ |
dhṛtāni tena sarvvāṇi, kṛtāni vratinā dhruvaṃ ||
śrutvā dhīmān kathāṃ puṇyāṃ punas tadgatamānasaḥ |
śubhabuddhim avāpnoti pāpaiś cāpi vimucyate || 80 || (fol. 7r2-4)
Colophon
iti śrīskandapurāṇe,, kāśīkhaṇḍe, dharmmeśvarākhyāne, viśvabhujāśāvināyakapraśaṃsane, manorathatṛtīyākhyānaṃ nāmāśītitamo dhyāyaḥ || || namo viśvabhujāśāvināyakāya || ❁ || (fol. 7r4-5)
Microfilm Details
Reel No. B 13/19
Date of Filming 21-80-1970
Exposures 8
Used Copy Berlin
Type of Film negative
Remarks erronously recorded as B 13/20 in the Preliminary Title List
Catalogued by DA
Date 2002