B 13-4 Mahālakṣmīmāhātmya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 13/4
Title: Mahālakṣmīmāhātmyam
Dimensions: 31.5 x 4.5 cm x 32 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 505
Acc No.: NAK 1/1645
Remarks:

Reel No. B 13/4

Title *Mahālakṣmīvratamāhātmya

Subject Karmakāṇḍa / Māhātmya

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State damaged at margins

Size 31.5 x 4.5 cm

Binding Hole 1 in the centre left

Folios 32

Lines per Folio 5-6

Foliation figures in the right and letters in the left margins of recto

Scribe Vīrasiṃha

Date of Copying [NS] 505 śrāvaṇaśuklakāmatithi jīvavāra (~ 1385 AD)

King Sthitimalla

Place of Deposit NAK

Accession No. 1-1645

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīmahālakṣmyai ||

gālava uvāca ||

āsīt kolāpure pūrvvaṃ kolākhyo dānavottamaḥ |
gayākhyo lavanākhyaś ca kaniṣṭhau tasya bhrātarau ||
tābhyāṃ saha kolākhyas tapas tepe suduṣkaraṃ |
narmadātīram āsādya divyavarṣasahasrakaṃ || (fol.1v1–2)

Sub-Colophons

iti mahālakṣmīmāhātmye prathamo ’dhyāyaḥ samāptaḥ || || (fol.3v3)

iti mahālakṣmīmāhātmye dvitīyo ’dhyāyaḥ samāptaḥ || ❁ || (fol.5r4–5)

iti mahālakṣmīmāhātmye dūtīvākye tṛtīyo ’dhyāyaḥ samāptaḥ || ❁ || (fol.7r2–3)

iti mahālakṣmīmāhātmye lavaṇavadhaś caturtho ’dhyāyaḥ samāptaḥ || ❁ || (fol.8v4)

iti mahālakṣmīmāhātmye gayāsurasenābhañjano nāmaḥ(!) pañcamaḥ paṭalaḥ samāptaḥ || ❁ || (fol.9v1–2)

iti mahālakṣmīmāhātmye kolāsuravadhaḥ ṣaṣṭhaḥ patalaḥ(!) samāptaḥ || ❁ || (fol.11r3–4)

iti mahālakṣmīmāhātmye kolāsuravadhastuti(!)saptamo ’dhyāyaḥ samāptaḥ || ❁ || (fol.13r2)

iti mahālakṣmīmāhātmye vratāvatārasūcanāṣṭamo ’dhyāyaḥ samāptaḥ || ❁ || (fol.13v6)

iti mahālakṣmīmāhātmye varāhānuśaraṇaṃ nāma navamo ’dhyāyaḥ samāptaḥ || ❁ || (fol.15v2–3)

iti mahālakṣmīmāhātmye vratāvāptir nnāma daśamo ’dhyāyaḥ samāptaḥ || ❁ || (fol.17v1)

iti mahālakṣmīmāhātmye ekādaśamo ’dhyāyaḥ sanāptaḥ || ❁ || (fol.19v6–20r1)

iti mahālakṣmīmāhātmye vratavicārapuranirmāṇo nāma dvādaśamaḥ (!) paṭalaḥ samāptaḥ || ❁ || (fol.21v2–3)

iti mahālakṣmīmāhātmye mahādevīrājasamāgamo nāma trayodaśamo(!)’dhyāyaḥ samāptaḥ || ❁ || (fol.25r2–3)

iti mahālakṣmīmāhātmye vratavidhāno nāma caturddaśamo(!)’dhyāyaḥ samāptaḥ || ❁ || (fol.26v4)

iti mahālakṣmīmāhātmye cīḍadevīkolāpurīpraveṣo nāmaḥ(!) pañcadaśamaḥ(!) paṭalaḥ samāptaḥ || ❁ || (fol.30r2-3)

iti gālavakṛte mahālakṣmīmāhātmye vyākhyānasamuccaye ṣoḍaśamo(!) ’dhyāyaḥ samāptaḥ || ❁ || (fol.32v3–4)

End

sarvvatīrtheṣu sa snātas te te devāḥ pratiṣṭhitāḥ |
pitaras tarpitās tena yaś cared vratam uttamaṃ ||
dhārmiko ’stu mahīpālaḥ prajāḥ santu nirāmayāḥ |
mahīsamṛddhiśasyāstu kāle varṣantu vāridāḥ || ❁ || (fol.32v2–3)

Colophon

samvatsare bhūtakhapañcaseṣe māse site śrāvaṇajīvavāre |
pūrvvādiṣāḍhe ṛkṣa kāmatithau dineṣu (!) saṃpūrṇṇam idaṃ hi śāstraṃ ||

yasmin nṛpeśa (!) sthitirājamallaḥ samastasāmantabhuvaṃ bhunakti |
tasmin samālikhya vīrādisiṃho mahādilakṣmīṃ vratarājam īśaṃ (!) ||

śubha || || (fol.32v5–6)

Microfilm Details

Reel No. B 13/4

Date of Filming 20-08-1970

Exposures 34

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 2002