B 14-28 Nāgara(ka)sarvasva

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 14/28
Title: Nāgara[ka]sarvasva
Dimensions: 33 x 4.5 cm x 31 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāmaśāstra
Date:
Acc No.: NAK 3/362
Remarks:


Reel No. B 14/28

Inventory No. 45096

Title Nāgarasarvasva

Remarks also styled Nāgarakasarvasva

Author Padmaśrījñāna

Subject Kāmaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 33.0 x 4.5 cm

Binding Hole 1, rectangular, left of centre

Folios 31

Lines per Folio 4–6

Foliation figures in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 3/362

Manuscript Features

The following folios are extant: 1; 4–8; 11–21; 14–33; 35–37. Thus, fols. 2–3; 9–10; 13; 34; as well as 38 are missing. The writing on a number of folios is partly rubbed off. Fols. 14v and 15r are slightly damaged.

The individual verses are numbered, originally having totalled 303 verses. As the last folio is lost, the MS breaks off in the middle of verse 302.

Excerpts

Beginning

oṁ namo maṃjunāthāya ||

muhūrttam api yaṃ smarann abhimatāṃ manohāriṇ(ī)ṃ
labheta madavihvalāṃ laḍahakāminīṃ kāmukaḥ
tam ullasitaḍaṃbaraṃ surucirāṅgarāgāruṇaṃ
namā○mi sumanaḥsaraṃ [[sa]]tatam āryamaṃjuśriyaṃ || 1 ||
kecid bhāṣāṃtarakṛtatayā kāmaśāstraprabaṃdhā
durvijñeyā gurutaratayā keci○d alpārthakāś ca |
tat padmaśrīviracita⟪ṃ⟫m idaṃ sarvvasāraṃ subodhaṃ
śāstraṃ śīghraṃ śṛṇuta sudhiyo ʼbhīṣṭadharmārthakāmāḥ || 2 ||
nā⁅nā○vi⁆citraiḥ suratopacārai (!)
krīḍāsukhaṃ janmaphalaṃ narāṇāṃ |
kiṃ sorabheyīsatamadhyavarttī
vṛṣo pi saṃbhogasukhaṃ na bhuṃkte || 3 |
⁅hi⁆tvātmakāmaṃ śamayed vaśī yo
nitaṃbinīnāṃ madanajvarārtti (!) |
kṛpānvito manma-<ref>For the continuation of this verse cf. the edition:

-thaśāstravedī samāpnuyāt svargasukhaṃ sa dhīraḥ ||</ref>

(fol. 1v1–5)

End

paradārābhigamanaṃ madyamāṃsādibhojanaṃ |
mithyā⁅bhilapanaṃ hāsyaṃ mānaṃ kro⁆dhaṃ ca varjayet || 298 ||
⁅hematārakatāmrāṇi⁆ ekīkṛtya susa⁅rpipā |
dā⁆tavyaṃ lehanaṃ ⁅strī⁆ṇāṃ kṣetraśuddhi (!) ta⁅thā bhavet || 299 ||⁆
......lokanātyataṃ (!) ⁅prīti⁆stimitalocanā (!) |<ref>Cf. 18.15c–d of the edition: satputrālokanātyantaprītistimitalocanaḥ ||</ref>
pitrā sukham avāpyāgryaṃ modate bāṃdhaveḥ (!) saha || 300 ||
⁅dvitaya⁆vidhinidhānaṃ devatāmaṃtrapūjā-
dayi⁅tayu⁆vatiśikṣāsatprati○grāhakāṇāṃ |
prathamam uditam asmin vīkṣā (!) siddhaikavīram
aparamatirahasyaṃ<ref>Cf. the edition: paramamatirahasyaṃ</ref> śāṃkaraṃ ⁅kā⁆mataṃtraṃ || 301 || ○
āśīd brahmakule kalāgranilaye yo vāsudevaḥ kṛtī
tasya snehavaśārc citā prati⁅muhu⁆ḥ saṃ⁅pr⁆eṣaṇāt sāṃprataṃ |
(dī)pteyaṃ viṣamāstradīpakalikā<ref>Cf. the edition: ratiśāstradīpakalikā.</ref> padmaśriyo dhīmato
hṛdyarthān (!) prakaṭīkarotu<ref>Cf. the edition: … jagatāṃ saṃhṛtya hārdaṃ tamaḥ.</ref>
(fol. 37r3–v4)

Microfilm Details

Reel No. B 14/28

Date of Filming 28-08-1970

Exposures 37

Used Copy Berlin

Type of Film positive

Remarks fols. 1 and 4–5 have been microfilmed twice

Catalogued by OH

Date 07-11-2006

Bibliography

  • Mahamati Padmashri’s Nāgar Sarvaswam: With Jagadjyotirmall’s Sanskrit and Pandit Babulal Shukla Shastri’s Anāvilā Hindi Comment[a]ry. Ed. by Babulal Shukla Shastri. 1st ed. Delhi 1994.

<references/>