B 14-31 Ratirahasya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 14/31
Title: Ratirahasya
Dimensions: 28 x 4.5 cm x 11 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari; none
Languages: Sanskrit
Subjects: Kāmaśāstra
Date:
Acc No.: NAK 1/1645
Remarks:


Reel No. B 14/31

Inventory No. 29815

Title Ratirahasya

Remarks

Author Kokkoka

Subject Kāmaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, slightly damaged

Size 28.0 x 4.5 cm

Binding Hole 1, rectangular, left of centre

Folios 11

Lines per Folio 6–7

Foliation figures in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1645

Manuscript Features

This MS contains the first and second pariccheda as well as portions from the third, seventh, eighth, tenth, eleventh and fourteenth pariccheda. This MS seems to be closely related to B 14/29, which contains the fourth and fifth pariccheda of the Ratirahasya. Moreover, the scribe seems to be identical in both MSS. However, both MSS have a foliation of their own.

The writing on fols. 3v–4r has been partly rubbed off.

Excerpts

Beginning

❖ namaḥ smarāya ||

yenākāri prasabham acirād arddhanārīśvaratvaṃ
dagdhenāpi (tr)ipuravijayino (!) jyotiṣāṃ cakṣuṣeṇa |
iṃdo (!) mitraṃ sa jayati samudāstrama (!) vāmapra….
devaḥ śrīmān bhavarasabhujāṃ daivataṃ cittajanmā ||<ref>This is the second verse of the first pariccheda.</ref>
parijanade (!) bhṛṃgaśreṇī pikāḥ paṭubaṃdino
himakaraśitacchatra (!) matra(!)dvipo malayā⟪….⟫nilaḥ |
kṛṣatanudhanu(!)va(l)lī līlākaṭākṣaśarāvalī
manasijamahāvīrasyo○ccair jayanti jagajjitaḥ ||
kokko(!)nāmnā kṛtinā kṛto yaṃ
śrīvainyadattasya kutūhalena
vilokyatāṃ kāmakalāsu dhīrā (!)
pradīpakalpo vacasaṃ (!) ○ vigumphaḥ ||
bhūyo bhūyo munivaragavīr arthadugdhāni dugdhvā
nirmathyārtho (!) praṇihitadhiyo (!) yam āya (!) sāraḥ |
svādu[[ḥ]] pathyo lalitayuvatīyauvanāmbho○gabhoje (!)
mukhyo devair api bahumataḥ sevyatāṃ paṇḍitendrāḥ ||
āsādhyāyāḥ su⁅kha⁆ṃ siddhiḥ siddhāyāś cānurañjanaṃ |
raktāyāś ca ratiḥ samyak kāmaśāstraprayojanaṃ ||
(fol. 1v1–6)

End

akta(!)rekham anukarma nakhaiḥ samastai
romāñcakṛccaṭa○caṭādhvaniyojitāntaṃ |
aṃguṣṭhajāgranakhatāḍanato nakhānāṃ
gaṇḍastanāntaragamāc churitaṃ likhanti ||<ref>Cf. 8.3.</ref>
sthānañ ca tasya gabhamū○rddhakukudaroru (!)
citrāṃgulāsurita eva likhanti lekhāṃ |<ref>Cf. 8.4c–d.</ref>
aṃgujaṃ (!) nakham a⁅dho⁆ triniveśakṛṣṭā (!)
sarvvāgulī(!)kararuhair upari stana (!) syād
yac cūcukābhimukham etya bhavanti rekhāḥ
tājñā (!) mayūrapadakaṃ tad udā⁅hara⁆nti |<ref>Cf. 8.5.</ref>
⁅sarvai⁆ḥ śaśa⁅plu⁆atam idaṃ karajaiḥ kucāgrair
ddhatvartham (!) utpaladalaṃ stanaguhyapṛṣṭhe |
rekhā manāks (!) tricaturo jaghane stane vā
⁅smartuṃ pravāsa⁆(fol. 11r1)gamanai (!) vitadhū (!) vidagdhāḥ ||<ref>Cf. 8.6. At the end of the line a second hand has added „3 pariccheda“.</ref>
(fol. 10v3–11r1)

Sub-colophons

iti jātyadhikāro nāma ⁅pari⁆cchedaḥ || (fol. 3v2)

candraka○lābhidhāno nāma dvitīyaḥ paricchedaḥ || ○ || (fol. 5v3)

iti nakhādhikāro nāma || ○ || (fol. 11r1)

Microfilm Details

Reel No. B 14/31

Date of Filming 28-08-1970

Exposures 13

Used Copy Berlin

Type of Film positive

Remarks

Catalogued by OH

Date 20-04-2007

Bibliography

  • Rati-Rahasya or The Secret of Sexual Pleasure by Kokkoka: With Notes & Commentary. Kāśī 1922.

<references/>