B 14-4(1) Ūṣmabheda

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 14/4
Title: Ūṣmabheda
Dimensions: 34 x 5 cm x 5 folios
Material: palm-leaf
Condition:
Scripts: Newari; none
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 1/1475
Remarks:


Reel No. B 14/4(1)

Title Ūṣmabheda

Remarks

Author Puruṣottamadeva

Subject Kośa

Language Sanskrit

Text Features Lexicographic work concerned with the orthography (and consequently correct pronunciation) of words containing the sibilants (ūṣman) śa, ṣa and sa.

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 34.0 x 5.0 cm

Binding Hole 1, rectangular, left of centre

Folios 5

Lines per Folio 4–5

Foliation figures in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1475

Manuscript Features

The MS is quite corrupt. Even so, it contains almost no corrections.

In the back of fol. 1, the following words have been inscribed by a member of the NAK: amarakośa ṭippaṇi (sic). For some reason or other, this Ūṣmabheda was kept together with another MS, containing the text of a commentary on the Amarakośa (cf. B 14/4b). Incidentally, both MSS seem to have been written by one and the same scribe, as far as can be guessed both from their type of script and alike outer appearance.

A description of this MS is available in the BSP, vol. IX, p. 47, no. 128, as well as in Śāstri p. 60 sub 1475 ṅa. In the BSP, however, the text has already been “corrected”.

Excerpts

Beginning

❖ oṁ namaḥ (!) buddhāya ||

śreya (!) śramaṇi (!) śātaśāta(!)śakaṭaṃ śoḍhīryaśoḍhīryaśaḥ (!)
ślakṣṇaślīpadaśuddhaśoddhana(!)bhṛśaṃ śūṇyaṃ (!) śaraṇyaṃ śivaṃ |
śṛgaṃ (!) darśanaśātanaṃ śubhaśataṃ kiṃśūrppaśūrpā (!) śukaḥ
kaścit śrotrikaśeru⟨śeru⟩(!)śe○kharaśira(!)śevālaśe⟪bha⟫phaśrutaṃ ||<ref>This corrupt verse has originally been completely in the Śārdūlavikrīḍita metre, cf. E 1170/12:
kaścit śrotrakaśeruśekharaśiraḥśephālaśephaśrutaṃ ||</ref>
śravanam aśanaśūlaṃ śuktaśālūkaśākaṃ
ṇiśita(!)piśitaśalyaṃ śūkaśakṣo(!)paśalyaṃ |
kuśala⟨śala⟩kuliśaśubhraṅ ka○smala (!) śālaśilpaṃ
śabalaśamanaśālaṃ kaśmalaṃ śṛṣalañ<ref>For śṛṅkhalaṃ , cf. E 1170/12.</ref> (!) ca ||
dṛśākāśaśarīrāṇi śumbhaśroṇitaśaṃ(ku)laṃ
aṇiśaṅ (!) kapiśo śīlaṃ ślāghā śīghram aṇekaśa (!) ||
śambūkākuśaśambaśambaraśaṭhaśreṣṭhā[[ś ca]] viśveśvaraḥ
śyāmākaśvayuthā(!)ślathāśaṇiśane (!) (fol. 2r1) śāraṅgaśobhāṃjane |
śṛṅgāraśramaśīrṇṇaśākara(!)śaraśālapraveśā (!) śramaḥ
krośakleśaśṛgālaleśariśuna(!)praśnośaśīty(!)aṃśavaḥ ||
śuklaśakraśanaśānaśāṭakā danda(!)śūkaśukaśaṃkhaśaṅkava (!) |
daṃśavaṃśamaśakeśapā○śakāḥ śānda(!)śādvalapalāśaśālayaḥ || (fol. 1v1–2r2)

Extracts

tālavyā○nantaran dantye kiyanta (!) kathitā ima (!) |
āśvāśa(!)śāśanaṃ (!) śastraśāstra (!) śāstā tatheva (!) ca || śa || 16 || ❁ || (fol. 3r2–3)
tālavyāntaś ca gīṣpāśo dhūṣmāṇo<ref>I.e. dhūṣpāśo.</ref> (!) vṛṣadaśakaḥ (!) |
dantādiś ca supuptaka<ref>I.e. suṣuptaka °</ref>(!)suṣamā sarṣapas tathā || ṣa || ❁ || (fol. 3v4)

End

suṇi(!)saraṇisaraṇḍasvaskasītāsrisaka(!)-
suru(!)saraṭasamudrasvāmikelā○salāsā (!) |
masurasamarasūrpasmerahāsāva⟨sā⟩bhāsaḥ (!)
spura(!)saramavilāsonāsa(!)⟪sa⟫sīmantasantaḥ ||
utsṛṣṭavāso apsasaś<ref>For apsarasaś, cf. E 1170/12.</ref> (!) cikitsā vidasita(!)vatsaramatsyaditsavaḥ |
bībhatsavātsāyanakṛṣṇakusā<ref>Probably for °kṛtsnakutsāḥ.</ref> (!) samādhimātsaryabubhutsur itsada (!) ||
utsāraṇā(sva)m utsāha (fol. 5r1) ⟨utsāha⟩ utsukasmaram utsaṃ ca<ref>Probably for utsavaḥ.</ref> (!) |
dāsasarvvasuṣaṃsāṣī (!) tamisla (!) sūkṣmasarpiṣī ||
srasanaṃ (!) ⟪śa⟫ sīsakaṃ sasyaṃ sahasā hasaṃ (!) sādhvasaṃ |
svasu(!)sārasaṃsārasāraṃ sūtrasarīsupā<ref>Probably for °sarīsṛpāḥ.</ref> (!) ||
samāsasarīsīsāsro<ref>Probably for °sarasīsāsnā.</ref> (!) samastaś ca samañjasaṃ |
sa○saraṇaṃ (!) sahasrañ ca dantyahṛdayasamanvi⟪ta⟫tāḥ (!) || 11 || ❁ ||

śa || ❁ || ṣa || ❁ || ❁ || sa || ❁ || (fol. 4v2–5r3)

Colophon

iti uṣmabheda (!) samāptaṃ || ○

udakānalacorebhyoḥ (!) mūṣikāñ (!) ca tatheva (!) ca |
mayā kaṣṭeṇa liṣitaṃ (!) rakṣaṇīyam prayatnataḥ ||

śubha (!) (fol. 5r3)

Microfilm Details

Reel No. B 14/4

Date of Filming 25-08-1970

Exposures 96

Used Copy Berlin

Type of Film negative

Remarks Only exposures 2–6 belong to this Ūṣmabheda, the rest constituting a text called Amarakośaṭippaṇī (cf. A 14/4b).

Catalogued by OH

Date 07-09-2006


<references/>