B 15-33 Vṛttasāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 15/33
Title: vyākaraṇaVṛttasāra
Dimensions: 28.5 x 5 cm x 35 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 5/719
Remarks:

Reel No. B 15-33

Inventory No. 89360

Title Vṛttasāra

Remarks

Author Ramāpati

Subject Chandaḥ

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete

Size 28.5 x 5 cm

Binding Hole(s) 1

Folios 36

Lines per Folio 5

Foliation figures in the middle of the left-hand margin beside śrī

Scribe Harideva

Date of Copying LS 755

King Jagajjyotirmalla

Place of Deposit NAK

Accession No. 5/719

Manuscript Features

Available folios: 2, 3, 8, 10–34, 36–43

Excerpts

Beginning

(fol. 2r1) -rṇṇāpi laghuḥ suvakrasaralau yugmaikamātrau galau ||
caraṇādisthasa(myukta)prāgvarṇṇo laṣ kadā cana |
padānte (2)gurutā tatra yatra jihvā na viskhalet⟨a⟩ ||
te〇na śārddūlavaṃśasthapuṣpitāgrādharādiṣu |
na sambhava(3)ti pādeṣu viṣameṣu kadācana ||   || 〇

atha prastāraḥ || dvimātrādyekavarṇṇādyāṣ prastā(4)rā vṛttasa[ṃ](jñ)itāḥ |
atas ta eva prathamaṃ ni〇rūpyante manīṣibhiḥ ||
ādyagādholaghuḥ śe(5)ṣaḥ sadṛśair (ga)laiḥ | (3 syllables missing)
ūnāḥ samuddharen mātrā varṇṇān gair eva pūrayet || (fol. 2r1–5)

End

etatsutena kavipaṇḍitaśe(3)ṣareṇa
bhūmītanaṃ(!) ciram aśobhi yaśo〇dhareṇa |
yasmin vibhūṣayati pāñjikarājaśabdaṃ
śreyaḥsamunnatimatī kila tīrabhu〇ktiḥ ||

etatsūnur upādhyāyaprasiddhaḥ śrī(5)ramāpatiḥ |
kṛtī samakṛtodāraṃ vṛttasāraṃ prayatnataḥ || (fol. 42v2–5)

Colophon

iti maithilaśrīmadupādhyāyapada(43r1)prasiddha-śrīramāpatiśarmmaviracito vṛttasāraḥ samāptaḥ || ○ śrīsadāśiva ||
mahārājādhirā(2)ja-śrīmajjagajjyotirmmallanide〇śena taccaraṇakamalaikāśrayeṇa śrīharide(3)vena likhitam idaṃ pustakaṃ – – – || 〇
la saṃ 755 śrāvana vadi caṃndre – daśamyā ti(4)thau ||   || śubham astu – – || śrīr astu – – – ||

Microfilm Details

Reel No. B 15/33

Date of Filming 31-08-1970

Exposures 38

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 13-11-2013