B 17-19 Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 17/19
Title: Rāmāyaṇa
Dimensions: 48.5 x 6 cm x 140 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 4/302
Remarks:

Reel No. B 17-19

Title Rāmāyaṇa

Remarks Araṇyakāṇḍa

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State slightly damaged, almost complete

Size 48.5 x 6.0 cm

Binding Hole 1, in the centre

Folios 140

Lines per Folio 5

Foliation figures in the left margin of the verso

Scribe Jagadīśaśarman

Date of Copying dated, but the date is incomprehensible

Place of Deposit NAK

Accession No. 4-302

Manuscript Features

Missing folio: 128. The numbers 36 and 68 have been skipped.

At the end the edges of a few folios are broken with little loss of text.

Excerpts

Beginning

oṃ namaḥ śrīrāmacandrāya ||

pratiprayāte bharate vasan rāmas tapovane |
udvegaṃ lakṣayām āsa ta(tra)sthānān tapasvināṃ |
ye tatra citrakūṭasya purastāt tāpasāśramāḥ |
rāmām(!) āśritya nirattās(!) tān alakṣayad utsukān |
nayanair (bbhrū)kuṭībhiś ca rāmam uddiśya śaṅkitāḥ |
anyonyam abhisaṅgamya śanai(!) cakrur mmithaḥ kathāḥ |
teṣām autsukyam ālakṣya rāmo thātmaviśaṅkayā |
kṛtāñjalir uvācedam ṛṣiṅ guṇa(!)patin tataḥ |
mama kaccin na bhagavan vṛttam āśritya kiñ cana |
dṛśyate vai kṛtaṃ yena vikriyante tapasvinaḥ |
pramadājanam āśritya kaccin nāvarajasya me |
lakṣmaṇasyarṣibhir (dṛ)ṣṭaṃ nānurūpam ivātmanaḥ |
kaccic chuśrūṣaṇārhāṇāṃ śuśrūṣaṇaparā mapi(!) |
tapasvinīnām ucitāṃ sītā vṛttin na varttate |
rāmasya vacanaṃ śrutvā tāpasās te tapodhanāḥ |
parasparam athālokya pratyūcus te na kiñ cana |
atharṣis tapasā vṛddhas tapasaiva jarāṅ gataḥ |
vepamāna uvācedaṃ rāmaṃ bhūtadayāparaṃ | (fol. 1v1-5)


«Sub-Colophons»

ity ārṣe śrīrāmāyaṇe āraṇya(!)kāṇḍe tāpasavākyaṃ || || (fol. 3r2)

ity ārṣe śrīrāmāyaṇe āraṇyakāṇḍe anusūya(!)vākyaṃ || || (fol. 4v2)

... ...


End

śyāñ(!)candramukhīṃ smṛtvā manmatho mama varddhate |
paśya(!) sānujā(!) citreṣu mṛgībhiḥ sahitān mṛgān |
ahaṃ punar vviśālāksyā sītā⁅yā⁆vahito 'sukhī |
asmin manohare sānau mattadvipagaṇānvite |
padmasaugandhikayutaṃ duḥkhaśokāpahaṃ śivaṃ
vanaṃ seveta vaidehī na naṣṭā syāt priyā yadi |
evaṃ vilapamānas tu śokāpakṛtacetanaḥ |
sa tān tu rāghavo dīnaḥ pampāsevāv(?) alokayat ||

nirīkṣyamāṇas tu tadā mahātmā sarvvam vanaṃ pādapanirjjharāṃś ca |
udvignacetāḥ saha lakṣmaṇena vilokya duḥkhopahataḥ pratasthe ||

tau ṛṣyamūkaṃ tvaritaṃ prayātau sugrīvaśākhāmṛgasevitāntaṃ |
trastāś ca dṛṣṭvā harayo babhūvur mmahaujasau rāghavalakṣmaṇau tau || || (fol. 141r2-5)


Colophon

ity ārṣe śrī++yaṇe vālmīkīye āraṇyakāṇḍaṃ samāptam iti || śubham astu || śrīr astu ||

catvāriṃśā [[5]] su⟪......⟫ nṛpa lakṣmaṇābde
iṣ[[e]]⟪aḥ⟫ site rudratirthau mṛgāṇke |
vasann araṇye (ja)gadīśaśarmmā-
raṇyaṃ lile+ śucakāṇḍam etat ||

|| śubham astu || śrīr astu ||

vālmīker vvadanāmalendugalitaṃ kṛtyaṃ paraṃ pāvanaṃ
puṇyaṃ vāgamṛtaṃ pibanty anudinaṃ ye śrotrapātrair nnarāḥ |
viṣṇoḥ saccaritaṃ carācaraguro rāmāyaṇaṃ sādaraṃ
teṣāṃ śrīr bbhavane bhavaty avicalā naśyanti cārātayaḥ || ||

goppadī(!)kṛtavārīśaṃ maśakīkṛtarākṣasaṃm(!) |
+māyaṇamahāmālāratnaṃ vande 'nilātmajam || ||

sītārāmalakṣmaṇābhyān namaḥ || oṃ || śrīrāmacandrāya naḥ(!) || śrīrāmāya namaḥ || oṃ ||<ref >There are two more ślokas added by another hand, on the next folio.</ref> (fol. 141r5-141v4)

<references/>

Microfilm Details

Reel No. B 17/19

Date of Filming 04-09-1970

Exposures 146

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by AM

Date 16-08-2011