B 17-8 Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 17/8
Title: Rāmāyaṇa
Dimensions: 36 x 5.5 cm x 185 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 5/796
Remarks:


Reel No. B 17-8

Inventory No. 57300

Title Rāmāyaṇa

Remarks Kiṣkindhākāṇḍa

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 36.0 x 5.5 cm

Binding Hole 1 in the middle

Folios

Lines per Folio 5

Foliation figures in the left margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 5-796

Manuscript Features

The text in this manuscript differs considerably from the published text (e-text).


Excerpts

Beginning

oṃ rāmāya namaḥ ||

jitam bhagavatā tena hariṇā lokadhāriṇā |
ajena viśvarūpeṇa nirgguṇena guṇātmanā ||
dṛṣṭvā tau tu mahātmānau bhrātarau rāmalakṣmaṇau |
pampāsarassamīpasthau cīravalkalavāsasau |
cintayātiparītātmā niścitya girilaṅghane |
varāyudhadharau vīrau sugrīvaḥ pravaga(!)rṣabhaḥ |
na sa cakre manaḥ sthātuṃ vīkṣyamāṇau mahātmanau ||
udvignahṛdayaḥ sarvvā diśaḥ samavalokayan |
vyatiṣṭhann ekatas tatra vane vānarapuṅgavaḥ |
sa cintayām āsa vibhur vvimṛṣya ca punaḥ punaḥ |
tyaktukāmo gireḥ śṛṅgaṃ yatrāsīt sa naraḥ sthitaḥ |
cintayann eva dharmmātmā hanūmatpramukhān harīn |
mantraniścayatatvajñān samīpasthān vyalokayat ||
tataḥ sa sacivebhyas tu sugrīvaḥ pravagā(!)dhipaḥ ||
śaśaṃsa paramodvigno bhrātarau rāmalakṣmaṇau ||
etau vanam idaṃ durggaṃ vālinā prahitau narau |
cchadmanā cīravasanau pracarantāv ihāgatau |
tataḥ sugrīvaśacivā dṛṣṭvā tau rāmalakṣmaṇau |
jagmus te śikharāt tasmād anyaṃ plavagapuṅgavāḥ |
te kṣipram abhisaṅgamya yūthapā yūthaparṣabhān |
harayo vānaraśreṣṭha(!) parivāryyopatasthire | (fol. 1v1-2r4)


«Sub-Colophons»

ity ārṣe rāmāyaṇe kiṣkindhākāṇḍe sugrīvatrāso nāma sarggaḥ || || (fol. 3v2)

... ...

ity ārṣe śrīrāmāyaṇe kiṣkindhākāṇḍe mainākava(rṇṇa)no nāma sarggaḥ || || (fol. 181r3-4)


End

yojanānāṃ śatasyānte vanarājīr ddadarśa ha |
drumān apriyatānāṃś(?) ca campakān sahacitrakān |
ccūtān nimbān nāgapuṣpān dhavān aśvatthakiṃśukān |
tindukāṃś candanān jambūṃś ca palasānasān(!) viśvapāṭalān
iṅgujān(!) saptaparṇṇāṃś ca kharjjurān kakubhān vaṭān |
bandhukān<ref name="ftn1">valgukān is also possible</ref> tilakān śālān aśokān arjunān api |
sa dadarśa tapann(!) aiva(!) kānanaṃ vividhadrumaṃ |
śobhitaṃ tāpasāvāsair vviṣṭhitaṃ mṛgpakṣibhiḥ |
sāgaraṃ sāgarānūpaṃ sāgarānūpajān drumān |
ratnānāṃ nipā° <ref name="ftn2">It is not clear, why text is missing here. The folio is not damaged.</ref>(fol. 185r1-4)

taṃ pravilokayan |
samudratīre ca tadā sūkṣmakāñcana(vālva)kāḥ(?) |
dṛṣṭiramyā +paśyan tu cintayām āsa vānaraḥ |
sa mahāmeghasaṅkāśaṃ<ref name="ftn3">Text breaks off, though only the first line of this page is covered.</ref> (fol. 185v1)

°tikṛṣṇa upāsya jagāma vair(!) jayati kṛṣṇa upāsya (na?)nāma vairtha(?) jagati rāmapadaḥ prathamaḥ kṛtī jagati rāmapadaḥ prathamaḥ kṛtī || (fol. 186r1) <ref name="ftn4">This one line on the last folio is an addition by another hand. The left margin is cut off on the microfilm.</ref>

<references/>

Colophon

Microfilm Details

Reel No. B 17/8

Date of Filming 03-09-1970

Exposures

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by AM

Date 15-07-2011