B 19-7 Mahābhārata
Manuscript culture infobox
Filmed in: B 19/7
Title: Mahābhārata
Dimensions: 35.5 x 5.5 cm x 158 folios
Material: palm-leaf
Condition: complete
Scripts: Maithili
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 5/342
Remarks: Virāṭaparvan
Reel No. B 19-7
Title: Mahābhārata
Remarks: Virāṭaparvan
Subject: Mahābhārata
Language: Sanskrit
Manuscript Details
Script: Maithili
Material: palm-leaf
State: complete
Size: 35.5 x 5.5 cm
Binding Hole: 1, in the middle
Folios: 158
Lines per Folio: 5
Foliation: figures in the left margin of the verso
Date of Copying:
Place of Deposit: NAK
Accession No.: 5-342
Manuscript Features
Excerpts
Beginning
oṃ dakṣiṇāmūrttaye namaḥ ||
nārāyaṇaṃ namaskṛtya narañ caiva narottamaṃ |
devīṃ sarasvatīñ caiva tato jayam udīrayet || ||
janamejaya uva///
///pūrvvapitāmahāḥ |
ajñātavāsam u..tā duryodhanabhayārdditāḥ ||
vaiśampāyana uvāca ||
[[yathā virāṭanagare tava pūrvvapitāmahāḥ |
ajñātavāsam uṣitā(ḥ) tac chriṇuṣva(!) narādhipa || ]]<ref >An addition in the upper margin which is meant to supply the lost part (the upper right margin of the first folio is broken). Its reading is different from the one in the text (but found there in another place). </ref>
ta[[ta]]s tu sa..rāṃl la[b]]dhvā dharmmād dharmmabhṛtā///
///kṣaṇebhya ācakhyau sarvvam eva tat ||
kathayitvā tu tat sarvvaṃ brāhmaṇebhyo yudhiṣṭhiraḥ |
araṇīsahita[[s]] tasmai brāhmaṇāya nyavedayat |
tato yudhiṣṭhiro rājā dharmmaputro mahāmanāḥ |
sannimantryānujān sarvvān iti hovāca bhārata |
dvādaśemāni varṣāni rājñā viproṣitā vayaṃ |
trayodaśo yaṃ saṃprāptaḥ kṛcchraḥ paramadurvvasaḥ || (fol. 1v1-5)
<references/>
End
vivāhaṃ kārayām āsa saubhadrasya mahātmanaḥ |
tasmai saptasahasrāṇām hayānāṃ vātaraṃhasāṃ |
dve ca nāgaśate mukhye prādād bahu dhanan tadā |
hutvā samyaksamiddhāgnim arccayitvā dvijanmanaḥ |
rājyaṃ balañ ca koṣañ ca sarvvam ātmanam(!) eva ca |
nyavedayat pāṇḍavebhyo virāṭaḥ prītimās(!) tadā |
kṛte vivāhe pi tadā kuntīputro yudhiṣṭhiraḥ |
brāhmaṇebhyo dadau vittaṃ yad upāharad acyutaḥ |
gosahasrāṇi ratnāni vāsāṃsi vividhāni ca |
bhūṣaṇāni ca mukhyāni yānāni śayanāni ca |
tam mahotsavasaṃkāśai(!) tuṣṭapuṣṭajanākulaṃ |
nagaraṃ matsyarājasya ⁅śuśu⁆bhe bharatarṣabha || (fol. 158v2-5)
Colophon
iti mahābhārate śatasāhasrāṃ(!) saṃhitāyāṃ vaiyāsikyāṃ virāṭaparvvaṇy abhimanyuvivāho nāma samāpta virāṭaparvvedam iti (fol. 158v5)
Microfilm Details
Reel No. B 19/7
Date of Filming: 09-09-1970
Exposures:
Used Copy: Kathmandu (scan)
Type of Film: positive
Remarks:
Catalogued by AM
Date: 05-10-2011