B 201-2 Agnipurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 201/2
Title: Agnipurāṇa
Dimensions: 46 x 11.5 cm x 298 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/5785
Remarks:


Reel No. B 201-2 Inventory No. 1288

Title Agnipurāṇa

Author attributed to Vyāsa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, available folios: 1–,122, 223–225, 123–153, 155–168, 168–294, 1–4

Size 46.0 x 11.5 cm

Folios 293 (text) + 4 (table of contents)

Lines per Folio 8–9

Foliation Fols. 1–294 (text): figures on the verso, in the upper left-hand mārgin under the abbreviation agni and in the lower right-hand margin under the abbreviation purāṇa

Fols. 1–4 (table of contents) figures in the middle left-hand margin on the verso

Scribe Dāmodara

Date of Copying SAM (NS) 835

Place of Deposit NAK

Accession No. 5/5785

Manuscript Features

|| kāṣāyavastradhāritvaṃ, tadvastraiḥ pīḍan tathā |

snehapānāvagāhau ca, raktamālyānulepanaṃ |

|| ❁ || puṣkara uvāca ||

pretaśuddhiṃ pravakṣyāmi, sūtikāśuddhim eva ca ||

daśāhaṃ śāvam āsaṃ⟫[[śau]]caṃ, sapiṇḍeṣu vidhīyate ||

patitapatratrayam idaṃ trayoviṃśādhikaśatapatre dra(‥4)ṣṭavyaṃ

On fol. 169, the figure 179 has been written by mistake.

The text contains a table of contents after the colophon. The table of contents covers four separately foliated folios.

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

śriyaṃ sarasvatīṃ gaurīṃ, gaṇeśaṃ skandam īśvaraṃ |

brahmāṇaṃ vahnim indrādīn, vāsudevaṃ namāmy ahaṃ ||

naimiṣe harim īyānā (!), ṛṣayas saunakādayaḥ |

tīrthayātrāprasaṃgena, svāgataṃ sūtam abruvan || ||

ṛṣaya ūcuḥ ||

sūta tvaṃ pūjito [ʼ]smābhiḥ sārāt sāraṃ vadasva naḥ |

yena vijñātamātreṇa, sarvajñatvaṃ prajāyate ||      ||

sūta uvāca ||

sārāt sāro hi bhagavān viṣṇus sarggādikṛd vibhuḥ ||

brahmāham asmi taṃ jñātvā sarvvajñatvaṃ prajāyate ||

dve brahmaṇī veditavye, śabdabrahma paraṃ ca yat ||

deve vidye veditavye hi, iti cātharvvaṇī śrutiḥ ||

vyāsa uvāca ||

śukāde(!) śṛṇu sūta tvaṃ, vaśiṣṭho māṃ yad abravīt ||

brahma sāraṃ hi pṛcchantaṃ munibhiś ca parāt paraṃ ||      || (fol. 1v1–3 and 3–4)

End

sarvvaṃ brahmeti jānīdhvaṃ, munayaḥ śaunakādayaḥ |

śṛṇuyāc chrāvayed vāpi yaḥ paṭhet pāṭhayed api |

likhel likhāpayed vāpi pūjayet kīrttayed api |

nirmmalaḥ prāptasarvvārthaḥ sakulaḥ svargam āpnuyāt |

[[†śanayaṃtraṃpustakāsamūlaṃ† vai yatra saṃcayaṃ ||

paṭṭikāvastragaṃdhādi(!) dadyād yaḥ svarggam āpnuyāt || 2]]

yo dadyād brāhmalokī syāt pustakaṃ yasya vai gṛhe |

tasyotpātabhayaṃ nāsti bhuktimuktim avāpnuyāt |

yūyaṃ smara[[ta cāgnayaṃ]] purāṇaṃ rūpam aiśvaraṃ |

sūto gataḥ pūjitas taiḥ śaunakādyā yajur(!) hariṃ ||  || (fol. 294v1–3)

Colophon

ity āgneye mahāpurāṇe purāṇamāhātmye triśatādhika-ekonasaptatitamo [ʼ]dhyāyaḥ ||     || 369 ||       ||     || āgneyapurāṇaṃ saṃpūrṇṇaṃ ||        || śrī-agnipurāṇaviṣṇumūrttir jjayati ||      || śrīkṛṣṇārppaṇam astu ||    || śubhaṃ ||     ||      || ❁ ||     || ❁ || samvat 835 jyeṣṭhakṛṣṇatṛtīyā, śravaṇā(!)nakṣatra, vaidhṛtiyoga, bṛhaspativāra (thva kunhu ...) śrīdāmodara thva ye hmasena coya dhunakā juro || śubhaṃ || (fol. 294v3–5)

Microfilm Details

Reel No. B 201/2

Date of Filming 19-02-1972

Exposures 326

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 28v–29r, 59v–60r, 62v–63r, 69v–70r, 71v–72r, 104v–105r, 133v–134r, 156v–158r, 164v–165r, 217v–218r, 228v–229r, 254v–255r, 292v–293r, 2v–3r (table of contents); three exposures of fols. 212v–213r; and four exposures of fols. 205v–206r and 221v–222r

Catalogued by BK/RK

Date 08-05-2008

Bibliography