B 22-25(1) Karmavibhaṅga

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 22/25
Title: Mahākarmavibhaṅga
Dimensions: 30.5 x 5 cm x 81 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Darśana
Date: NS 531
Acc No.: NAK 4/20
Remarks: AN?

Reel No. B 22/25

Title Karmavibhaṅga

Subject Bauddhaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State damaged by breaking and worms

Size 30.5 x 5 cm

Binding Hole 1, left of the centre

Folios 61

Lines per Folio 4-5

Foliation figures in the right and letters on the left margin of the verso

Place of Deposit NAK

Accession No. 4-24

Manuscript Features

Folio 69 is missing. Two texts are found in this manuscript:

Excerpts

Beginning

oṃ namo bhagavate mañjuśriye kumārabhūtāya ||

saṃkhakṣīrendukundasphaṭikahimada[[lakṣauma]]śubhrābhagauraiś
cañcatspasṭāṭṭahāśair gaganatalagataiś chatrapaṃktyu(cchri) ++ |
stavyair bhū (!) bhāti yasya tridaśanaraga[[ru]]tsiddhagandha[[rva]]juṣṭaiḥ
prahvāṣ ṭaṃ (!) sa[[rva]] eva praṇamta satataṃ buddham ādityabandhum || etc.

bhagavatā sūtraṃ bhāṣitaṃ | evaṃ mayā śrutam ekasmin samaye etc. (fol. 1v)

Excerpts

aṣṭi (!) karma yena samanvāgataḥ pudgalaḥ pūrvva (!) duḥkhito bhūtvā paścād api sukhito bhavati | aṣṭi (!) karma yena sanvāgataḥ (!) pudgalaḥ pūrvvaṃ sukhito bhūtvā paścādapi śukhito bhavati | (fol. 9r)

ata evoktaṃ | akālamṛtyur nna bhavet tasya yo bhagnaśīrṇṇaṃ pratisaskaroti (!) | (fol. 12v)

katamat karma bahvābādhasaṃvarttaṇīyaṃ (!) ucyate | khaṭacapeṭapradānaṃ |(fol. 14v)

katamat karma uccakulīn (!) saṃvarttanīyaṃ | ucyate | astabdhatā anabhimānitā | mātāpitṛjñatā | śāmaṇyatā (!) | brāhmaṇyatā | etc. (fols. 17v–18r)

varṣakāreṇa kila brāhmaṇena sthaviramahākālaśyapau (!) bhikṣū rājagṛhasyopareṇa gṛdhrakūṭā (!) parvatād ṛśigiripārśvaparvvataṃ vaihāyasaṃ gacchan dṛṣṭas tena praduṣṭacittena devadattājātaśatrusaṃsargād vāgduścaritaṃ kṛtam | (fol. 21v)

katamat karma yena samanvāgataḥ pudgalo narakeṣūpapannaḥ | mātra (!) eva cyavati | ucyate | ihaikatyena nārakīyaṃ karma kṛtaṃ bhavaty upacitañ ca | (fol. 25v)

tac ca jñātvā bhagavān gāthā bhāṣate | ye tatra anumodante vaiyāpṛtyaṇ ca kurvata iti | (fol. 34v)

evaṃ mātāpitṝṇāṃ putraḥ pratyupakārakṛto bhavati | tac ca sarvvam ācāryopādhyāya | (!) kurvanti | (fol. 37v)

katamat karma yena samanvāgataḥ pudgalaḥ pūrvaṃ duḥkhito bhūtvā paścāt sukhito bhavati | ucyate | ihaikatyo dānaṃ samāpitaṃ gotrasamānaḥ kṛcchreṇa dadāti | (fol. 39v)

katamat karma yena samanvāgataḥ pudgalo daridro bhavati tyāgavān, ucyate | ihaikatyena bahu dānaṃ dattaṃ bhavati || (fol. 43r)

katamaḥ pudgalaś cittena sukhī na kāyena | (fol. 47v)

katame ca daśānuśaṃsā (!) tathāgatacaityavandanāyāḥ | ucyate | abhirūpo bhavati mukhara adeyavākyaḥ parṣadam upasaṃkrāntaḥ | (fol. 52r)

kame (!) daśa guṇa (!) pratiśrayapradānasya | ucyate | rājā bhavati prādeśesikaḥ rājā bhavati māṇḍalikaḥ | (fol. 55v)

End

viśāradaḥ parṣadi dharmmaṃ deśayati | viśāradaḥ saṃgham apy avatarati | viśāradaḥ ācāryopādhyān upasaṃkrāmati | viśārado maitracittaś ca śiṣyānuśāsti (!) | viśāradaś cīvarapiṇḍapātasayanāśanaglānapratyayabhaiṣajyapariṣkārān paribhuṃkte | grāhyaṃ cāsya vaco bhavati | imāni daśa vaiśāradyāni || (fol. 61r)

Microfilm Details

Reel No. B 22/26

Date of Filming 17-09-1970

Exposures 65

Used Copy Berlin

Type of Film negative

Remarks fols. 31v and 32r are skipped in microfilm.

Catalogued by DA

Date 2002