B 22-30 Ratnaparīkṣāṭīkā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 22/30
Title: Ratnaparīkṣā
Dimensions: 21 x 4 cm x 31 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Darśana
Date:
Acc No.: NAK 5/739
Remarks: subject uncertain; A 875/6

Reel No. B 22/30

Title Ratnaparīkṣāṭīkā

Subject Śilpaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete and damaged

Size 21 x 4 cm

Binding Hole 1, towards the left

Folios 31

Lines per Folio 4

Foliation figures in both margins of the verso

Place of Deposit NAK

Accession No. 5-739

Manuscript Features

The last available folio is 31.

Excerpts

Beginning

oṃ namaḥ śivāya ||

iha khalu buddhabhaṭaḥ śrotṛjanānāṃ śubhasaṃsūcanārthaṃ ratnatrayāyetyādinā iṣṭadevatānamaskārapūrvvakam abhidheyaprayojane prāha || || ratnānān trayaṃ ratnatrayaṃ || katamam buddhra⟪tna⟫tnan dharmmaratnaṃ saṃgharatnam iti || tasmai ratnatrayāya | kīdśāya | bhuvanānān trayam bhuvanatrayan tena tatra vā vanditāya praṇamitāya || tathā ratnaśāstram agastibṛhaspatyādiviracitaṃ samyag avekṣa viṣayaṃ saṃkṣepamātraṃ | ratnānām vajrādīṇām praviveko vicāras tam adhikṛtyāsṛtya | tathā phalgu asāram vimucya parihṛtyety arthaḥ || (fols. 1v1–2r2)

Sub-Colophons

parīkṣakalakṣaṇam idam ucyate || (fol. 3v3–4)

iti vajrākarasthānāni || (fol. 5v3–4)

vajraparīkṣā samāptā || (fol. 13r1)

iti muktāparīkṣā || (fol. 21v1)

padmarāgaparīkṣā || (fol. 25v3)

marakataparīkṣā || (fol. 28v1–2)

End

yaiḥ pratyayair upāyaiḥ parīkṣāyām padmarāgaḥ parīkṣate ta eva indranīlamaṇeḥ pratyayāḥ dṛṣṭāḥ śāstrāntarāvācyair vvilokitā ity arthaḥ || ||

yasmāt sa maṇir agnau kṣi+ sann akṣepamātraparijñānāya parijñānam bhavati | kin tu dāhādir utpa[[dya]]te tena doṣeṇa dūṣitaḥ san bharttuḥ prabhoḥ kretu++yituś cānarthā[[ya]] bhaved upadravāya jāyate || ○ ||

ito smin śāstra ime pratyayā vijātayaḥ paṇḍi⁅taiḥ⁆ kathitāḥ | indranīlena maṇinā sadṛśās tulyavarṇṇāḥ ke | prathamāḥ kācopalakaravīrasphaṭikās tathādigrahaṇād anye saha vaidūryeṇa vartanta iti savaidūryāḥ || ○ || yathā kaś cid indranīla ābhayā kāntyā suvarṇṇatāṃ śobha (fol. 31r3–v4)

Microfilm Details

Reel No. B 22/30

Date of Filming 17-09-1970

Exposures 36

Used Copy Berlin

Type of Film negative

Remarks = A 875/6

Catalogued by DA

Date 04-12-2005