B 23-35 Agastyasaṃhitā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 23/35
Title: Agastyasaṃhitā
Dimensions: 33 x 5 cm x 94 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Darśana
Date:
Acc No.: NAK 4/325
Remarks: subject uncertain;

Reel No. B 23/35

Title Agastyasaṃhitā

Remarks

Subject Ratnaśāstra / Śilpaśāstra

Language Sanskrit

Reference SSP, p. 1a, no. 21(agastyasaṃhitā(ratnaśāstram) ca.tā.prā.de.

Manuscript Details

Script Nagari

Material palm-leaf

State complete

Size 33.0 x 5.0 cm

Binding Hole 1, in the centre-left

Folios 94

Lines per Folio 5

Foliation figures in both middle margin of the verso

Scribe Dāmodara from Mahārāṣṭra

Date of Copying NS 455 phālgunaśukla 13 budha (~ 1335 AD)

Place of Copying Phanapigu

King Jaitasiṃhadeva

Place of Deposit NAK

Accession No. 4/325

Manuscript Features

Excerpts

Beginning

(|| ❁ ||) oṃ namo gaṇādhipataye || śrīgurubhyo namaḥ || oṃ namaḥ śivāya ||

sauṃdaryāmṛtatejobhir dyotayaṃto jaga(!)traya⁅ṃ⁆ |
sārvvaṃ cūḍāmaṇiṃ ⁅na⁆tvā ⁅ratna⁆śāstra(ṃ) prakāśya⁅te ||
dharmārtha⁆kāmamokṣāṇāṃ sādhanaṃ puruṣārthakṛt |
ratnaśāstraparijñā(nā)t tatsiddhir upajāyate ||
taṃ ca ratnākarataṭeḥ (!) jagāda munisattamaḥ |
ṛṣīṇāṃ pṛcchato śāstram agastyo ratnatattvavit ||
caturviṃśatisāhasraṃ spaṣṭārthapadavṛttimat |
taduttaram idaṃ tattvaṃ saṃkṣepārthavinirṇṇayaṃ⟪ḥ⟫ ||
kṛtiprapaṃcam ujjhitvā lakṣaṇārthakriyātmakaṃ |
prakāśyante caturvargaḥ(!)sādhanāya manīṣīṇāṃ ||
tadudbhavo jātibhedaiḥ jñānam ākārasaṃmataṃ |
pramāṇam ardghamāhātmyaṃ dhāraṇā(ntaṃ) prayojanaṃ ||
prati⟪pra⟫jātivicāraś ca maṇijātivikalpanaṃ |
kṛtīnāṃ saṃkarajñānaṃ parikarmmanirūpaṇaṃ || (fol. 1v1–5)

End

ciṃtāmaṇir ivo (!) tyarthaḥ manorathavikāśikaṃḥ (!) |
nityamdhyaparijñānātḥ (!) alakṣmīḥ pravinaśyatiḥ (!)
sarvabhāgyapari(jñā)nāḥd(!) doṣair na paribhūyateḥ (!) ||
pūjyate nṛpamukṣais (!) tuḥ (!) vidvadbhir api manyate ||
pūrṇe varṣaśate lokānḥ (!) pūjā prāpnoti mānavaḥ ||
śāstrasya dhāraṇāt jñāḥnāc (!) chravaṇāt pūjanād apiḥ (!) |
acirā (!) dhanadaprakhyo (!) bhavet sa guṇabhūṣaṇaḥ ||
etatsarvaṃ sadā sādhyaṃḥ (!) bhūmau sa viniyojayetḥ (!) |
siddhādhipatyam āpnoti sādhakāḥ (!) sādhane sthitiḥ (!) || (fol. 88v1–4)

Colophon

ity āgastye ratnaśāstre mahāsaṃhitāyāṃ dvādaśasāhasryāṃ sāratattvasamuccaye kā(ṇḍa)lābhavikalpanādhyāyaḥ samāptaṃm agastyaratnaśāstraṃ ratnasaṃhitā samāpta || ❁ || ❁ || ❁ || (fol. 88v4–5)

svastiśrīnepālikasaṃvat 455 phālgunaśuklatrayodaśyāṃ budhavāre phaṇapīgumahānagare paramabhaṭāraketyādirājāvalī adyeha śrīmatprauḍhapratāpacakravarttinepālasakalabhuvanādhipatiasapatigajapatinarapatirāyatrayādhipatiḥmahāhaṃmīracauhathamastagajakeśrīmahāmāyājhaṃkeśvarīvaralabdharājyaṃ karoti gaṃgājalanīrmmalapuṃṇya(!)pavitra mahāvaiṣṇava devadvijabhaktivaṃta yācakakalpataru ṣaṭdarīsaṇaāsāviśrāmamaryādāmahodadhi aṣṭādaśaprajāsuṣamāśrama bharathācārya anekaguṇaciṃtāmaṇi saulahakalāsaṃpaurṇamahākṣatriya raṇaraṃgadhira sīṃgārahārarūpamadanakāmadeva śulaṃkīvaṃśādhipatiḥ śaryakrī mahārāuttaśrījaitasiṃhadevānāṃ vījayarājyaṃ karotiḥ

tasmin kāle varttamāne kumarasiromaṇi rāuttaśrījīvasīṃhadevānāṃ tadā ādesaṃ dīyate ratnaparikṣā nāma pustakaṃ syārthe praśādaṃ krīyateḥ (!) tadā sā pustakaṃ svāmin praśādena saṃpaurṇaṃ bhaviṣyati || tetavavāstavyavaṇikasīhanāyakasūtajayasīhabhārokasya pustakaṃ vārāṇasīlipinā nāgarākṣaraṃ vividhaṃ ratnaśāstraṃ pustakaṃ likhyate yathā mahārāṣṭrasaṃ paṃḍītaśrīdāmodara pustaka liṣītam īdaṃ yādrīsaṃ pustakaṃ dṛṣṭvā tādrīsaṃ likhyate mayā yadi sudham asudhaṃ vā mama doṣo na dīyate || subham astu suṣaṃ cāstu ṛṣayāyur bhavaṃtu gopāleśvara prasanno stu kuladevyā varadā ⁅bhavaṃtu⁆ || <ref>After the colophon, ten more stanzas about jaitasiṃhadeva appear.</ref>

maheśvarānāṃ jagadai(!)kanāthaṃ ||
anādiliṅgaṃ surai (!) va(rṇitaṃ)||
nepāladeśe girīṃ nivāśet ||
soyaṃ praśaṃno śulakīyavaṃśaḥ || 1

...

śrīnīvāsaṃ tava rājyamandiraṃ ||
putrān putrāya yugasaṃkṣayeṇa ||
naṃdaṃtu lokā śīṣarāpurīṣaṃ ||
abhedyarājyaṃ jaitasiṃhadeva || 6 ||

jaibhāratānāṃ sa ca yuddhakāle ||
darpaṃ hato paṃcanupāṭanāni ||
jitvā gajoyaṃ navakoṭarājyaṃ ||
nepā[[la]]stambhaṃ raṇaraṃgadhīraḥ || 7 ||

... || 10 || (fol.89r,90v) <references/>

Microfilm Details

Reel No. B 23/35

Date of Filming 02-10-1970

Exposures 99

Used Copy Kathmandu

Type of Film positive

Remarks colour slides S 2/25-12/26

Catalogued by DA

Date 12-12-2005