B 27-21 Bhairavamaṅgalākalpa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 27/21
Title: Maṅgalākalpaikadeśa
Dimensions: 28 x 4.5 cm x 22 folios
Material: palm-leaf
Condition:
Scripts: Transitional Gupta
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/687
Remarks: as Mahābhairavatantra; RN?

Reel No. B 27/21

Title Bhairavamaṅgalākalpa

Remarks assigned to the Mahābhairavatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 28 x 4.5 cm

Binding Hole 1, left of the centre

Folios 22

Lines per Folio 7

Foliation letters in the left margin of the verso

Place of Deposit NAK

Accession No. 5-687

Used for Edition no

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ gurur ādya⟪ā⟫m anāmayam ||

oṃkārāvarttaśobhā yajuvipulajalā sāmagambhīravegā
ṛgvedātharvvakūlā kramapadapulinādhyāyasūtras taraṅgāḥ ||
chando(bhyaḥ) hemaśikṣā śatapathakuṭilā brahmavidyāvagāhā
vyomārṇṇe nityavāhā śaradaśaśinibhā bhairavā maṅgalākhyā ||

mahāvinodābhirataṃ mahābhyudayahetukaṃ |
mahāsiddhikaraṃ śāntaṃ mahāmātṛbhi veṣṭitaṃ ||
siddhaṃ vidyādharair yakṣaiḥ devagandharvakinnaraiḥ
daityair vidyādharair nāgai (!) yogibhiḥ pari++tāṃḥ (!)
sṛṣṭisaṃhārakarttāraṃ vyomavyāpī parāparam ||
mantrātmā mantrarahitaṃ mananatrāṇadharmi(ṇaṃ) |
tiṣṭhantan tatra ⁅deve⁆śaṃ aghoraṃ ghoraṇāśatām ||
upasaṃgamya vidhivad bhairavī paripṛcchati || ❁ ||

devy uvāca |

++++ mahātantre lakṣapādādhike vobho
sarvatantrasya sāro yaṃ siddhāntas paripaṭhyate ||
siddhaśabdaḥ kathaṃ proktaḥ antaś caiva katham bavet
ābhyām vinirṇṇaya (!) deva śrotum icchāmi tattvataḥ || ○ ||

bhairava uvāca ||

yan na kasya cid ākhyātaṃ rahasyaṃ param adbhutam
ta⟪ā⟫d ahaṃ saṃpravakhyāmi śṛṇuṣvāyatalocane ||
yā sā pūrvva(ṃ) mayākhyātā śaktir ādyā manonmanī |
agranī sarvaśāstrāṇāṃ || gurutvena vyavasthitā || (fol. 1v1–7)

End

jñānenādhikṛto yas tu antasūtre pure śikhe |
agrajanmā sa vijñeyo purasthāgre niyojakaḥ ||
purasthā agraṇī śaktiḥ jñānākhyāparamāmṛtā ||
atra yuktaḥ sadā yogī animādyādisādhane |
acirāt pravarttate siddhiḥ iti bhairavam abravīt ||
śatāni trīṇi sārdhāni bhairavākhyā tu maṅgalā |
(yo) dhīte sa tu vīreśa yo rthajñaḥ sa ca bhairavaḥ || ○ || (fol. 22v1–4)

Colophon

iti mahābhairavatantre vidyāpīṭhe sārasvatamate mahābhairavamaṃgalākalpaikadeśaḥ parisamāptaḥ || ❁ || (fol. 22v4)

Microfilm Details

Reel No. B 27/21

Date of Filming 2-10-1970

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 09-12-2005