B 278-14 Chandovṛtti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 278/14
Title: Chandovṛtti
Dimensions: 20.4 x 10 cm x 47 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 5/7166
Remarks:


Reel No. B 278-14

Inventory No.: 15108

Title Chandovṛtti

Author Halāyudha

Subject Chandaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

Size 20.4 x 10.0 cm

Folios 47

Lines per Folio 9–12

Foliation figures in the lower right-hand and left-hand margins of the verso

Scribe Nārāyaṇa

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/7166

Manuscript Features

Excerpts

Beginning

❖ oṃ || || namo gaṇeśāya || ||

śrīmatpiṃgalanāgoktachaṃdaśāstramahodadhu |

vṛttāni mauktikānīva kāni(2)cid vicinomy ahaṃ || 1 ||

iha hi traivarṇikānāṃ sāṃgasya vedasyādhyayanam āmnāyate |

arthāvabodhaparyaṃtaś (cā)dhyaya(3)navidhiḥ |

vedāṃgaṃ ca chaṃdaḥ | tad adhyayanaṃ vedāṃgatvād anuṣṭheyaṃ |

anuṣṭubhā yajati | bṛhatyā gāyatīti śravaṇāt arthāyā(4)tam anuṣṭubādijñānaṃ |

tathā ca chaṃdasām aparijñānāt pratyuta pratyavāyaḥ śrūyate | (fol.1v1–4)

End

ekaṃ sarvalaghu | tathā paṃcamapaṃktāvapi sarvagurvādi sarvalaghvaṃ tam eka (ityādi) laghu draṣṭa(2)vyam iti || ṣaṣṭhapratyayo py adhvaparicchittir ity eke | sotpalyatvāt puruṣecchānuvidhāyitvenāni(3)yatatvāc ca noktaḥ |

evaṃ pratyayasamāsaḥ saṃprāptaḥ |

piṃgalācāryaviracite chaṃdaḥśāstre halāyu(4)dhaḥ |

mṛtasaṃjīvinī nāma vṛttīṃ nirmmitavān imāṃ || || ❁  || || (fol. 64v1–4)

Colophon

iti śrībhaṭṭahalāyudha(5)kṛtāyāṃ chaṃdovṛttau aṣṭamo [[ʼ]]dhyāyaḥ samāptaḥ || ||

samāptoyaṃ chaṃdovṛttiḥ || || śrīśi(6)vārppaṇam astu || ||

ekasaptatithinirmite śake kāśyāṃ madhu bhāskaravāsare ʼlakṣye(!) |

(7)nārāyaṇo yaṃ vyaliṣet (!) chaṃdaḥśāstrasya bhāṣyakaṃ || ||

maṃgalam || || śivam astu || || (fol. 46v4–7)

Microfilm Details

Reel No. B 278/14

Date of Filming 18-05-1972

Exposures 49

Used Copy Kathmandu

Type of Film positive

Remarks Fol. 1v -2r filmed double

Catalogued by BK/NK

Date 10-05-2004

Bibliography