B 278-21 Smaradīpikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 278/21
Title: Smaradīpikā
Dimensions: 38 x 6 cm x 13 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāmaśāstra
Date: NS 955
Acc No.: NAK 4/44
Remarks: =A 4/4?


Reel No. B 278-21

Title Smaradīpikā

Subject Kāmaśāstra

Language Sanskrit

Reference SSP 6050

Manuscript Details

Script Newari

Material paper

State complete

Size 38.0 x 6.0cm

Folios 4

Lines per Folio 13

Foliation figures bottom of the right-hand margin of verso

Date of Copying NS 955

Place of Deposit NAK

Accession No. 4/44

Manuscript Features

Excerpts

Beginning

❖śrīmahāgaṇeśāye(!) namaḥ || || oṃ namaḥ kāmeśvarāyai ||

harakopānalenaiva bhasmībhūyakṛto haraḥ ||

arddhagaurīśarīro hi yena tasmai namo | ’stu te || 1 ||

kāmadeva(!) namaskṛtya kṛteyaṃ smaradīpikā ||

yasya kaṇṭhe sphuret nityaṃ sa manmathasamo bhavet || 2 ||

samyag ārādhitaḥ kāmaḥ sūrāṃdhikusumādibhiḥ ||

vidadhāti varaḥ strīṇāṃ mālāgraṃthivimocanaṃ || 3

(fol. 1v1‒2)


End

palāśodumvaraṃ cāpi phalaṃ tailasamavitaṃ ||

madhunā yonilepāc ca gāḍhīkaraṇam uttamaḥ(!) || 148

svījya(!)guṇavatāmantra(!) japtvā sūtā na hiṃsakaḥ ||

vibhūtidānan datvā ca brahmacaryyeṇa tiṣṭhati || 149

kṛtvādau kṣetraśuddhiś ca puna(!) kṣetre śubhe kṣaṇe ||

sūryyodoṣābhyām viśeṣasya trayaṃ muniḥ || 150

bhūtvā caikamanā vijño bījam āropayed yadi ||

sutam āsādayet nūnaṃ guṇavan taṃ yasasvinaṃ || 151

(fol. 13v2‒4)


Colophon

iti śrīsmaradīpikāsampūrṇam || || saṃ 955 madhyaśukla 1213

(fol. 13v4)


Microfilm Details

Reel No. B 278/21

Date of Filming 18-05-1972

Exposures 16

Used Copy Kathmandu

Type of Film negative

Catalogued by AN

Date 13-04-2010