B 278-5 Smaradīpikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 278/5
Title: Smaradīpikā
Dimensions: 25.2 x 7.6 cm x 56 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāmaśāstra
Date:
Acc No.: NAK 4/1040
Remarks:


Reel No. B 278-5 Inventory No. 67392

Title Smaradīpikā

Subject Kāmaśāstra

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

Size 25 x 6.7 cm

Folios 56

Lines per Folio 5–7

Foliation figures in the middle right-hand margins before the letters śrī kā of verso.

Scribe Bhīmakhvāra

Date of Copying NS 883

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4/1040

Manuscript Features

Excerpts

Beginning

❖ oṃ śrīgaṇeśāya namaḥ ||

kṛṣṇadehasamudbhūta, jagadānandakāraka ||

ratīśa rukminīputra, kāmadeva namo (2)stu te || 1 ||

harakopānalenāpi, bhasmībhūyaḥ (!) kṛtaḥ smaraḥ ||

arddhagaurī śarīro hi, tena tasmai namo ʼstu te || 2 ||

(3) cakrakrīḍākṛtāṃtas timiracayacamūjic camatkāracakraḥ

kāntā saṃketasākṣī gagaṇatarasarorājikārāja(4)haṃsaḥ (!) ||

saṃbhogāraṃbhakuṃbhaḥ kumudavanavadhūmodanidrādaridro

devaśrīśītabhānur jayati ratipater vāṇinirvvā(5)ṇaśāyaḥ(!) || 3 || (fol. 1v1–5)

End

sindūrakhaṭikāṃ śvetāṃ, jalena saha peṣayet ||

tallepena ca lomāni, susubhanti bha(6)vanti vaiḥ (!) || 5 ||

māsaikaṃ māgadhīcūrṇṇaṃ, vajrīkṣīreṇa bhāvayet ||

narāśvagajajīvānāṃ, śuklīkaraṇam utta(56r1)mam || 6 ||

snāne kṛte śuklakace tu rātrau,

lepe kṛte pūrvvadalaiḥ suceṣṭya ||

dadhnā jalai (!) snānam ataḥ prabhāte,

chā(2)yātryaheṇa ca bhavanti hi śuklavarṇṇāḥ || 7 || (fol. 55v6–56r2)

Colophon

iti smaradīpikāsamgraha (!) samāptaḥ || ||

vahnināgavasuś cai(3)va, gate nepālavatsare ||

māghe kṛṣṇacaturthyāṃ ca, vāre budhaśubhe dine ||

likhitā bhimakhyāreṇa, pustakaṃ sma(4)radīpikāḥ ||

hitāya putrapautrāya, yaśāya (!) dhanāya ca || ||

śubha (!) || samvat 883 māgha kṛṣṇa catuthī(5)tithisa, thva smaradīpikā nāma kāmaśāstra,-----------------------------

śrī kāmadevāya (56v1)namaḥ || ||….. (fol. 56r2–56v1)

Microfilm Details

Reel No. B 278/5

Date of Filming 18-05-1972

Exposures 58

Used Copy Kathmandu

Type of Film positive

Remarks Fol. 41v-42r has been filmed double.

Catalogued by BK/JU

Date 18-06-2004

Bibliography