B 278-6 Pañcasāyaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 278/6
Title: Pañcasāyaka
Dimensions: 30.4 x 12.3 cm x 40 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāmaśāstra
Date:
Acc No.: NAK 4/968
Remarks:


Reel No. B 278-6 Inventory No. 51986

Title Paṃcasāyaka

Subject Kāmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 30.5 x 12.5 cm

Folios 37

Lines per Folio 9–10

Foliation figures in middle right-hand margins of verso.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4/968

Manuscript Features

Avaliable folios are 4–40

Excerpts

Beginning

-na vimṛdhya cūcukayugaṃ cumban striya (!) bhāvayet ||

ākṛṣyat karajaiḥ sa khalapulakaṃ bhūyo nitambasthalī

†paṃca(2)myād dhivatā nayat† kamalinī mīsāhavāt sthāpanaḥ || 18 ||

iti padminīkalāsamuddeśaḥ || ||

cumbitatvāli(3)kam unmadaḥ karūrūhair (!) ālikhyavakṣojakaṃ

śroṇīpṛṣṭhabhujāsyakarṇajaghanasthānorugmasthalīm,

pāṇi(4)bhyām upagūhanakhadhamanīkāṃte (!) daśamyāṃ tithau 10 ||

kardarppa (!) pratibodhya candrakalayā kurvaṃ nijāṃ citrīṇīm || 19 (5)|| (fol. 4r1–5)

End

evaṃ yuvatyā hṛdaye svapā(6)datāthārpitaṃ talpagajaṃ narasya,

proḍhāṃganāvallabha (!) eva bandhaḥ || khyātaḥ pṛthivyām upavītakā(7)khya ||

urdhvaṃ (!) patir madhyagate yuvatyā (!) pārśvasthitāyāḥ parirabhya dehaṃ ||

yūno (!) trikālo na tato (8)rasajñair ity udbhavaḥ saṃpuṭanāmadheyaḥ ||

pārśvasthitāyā mṛgaśāvakākṣyā balavīramanaprasupteḥ (!) (9) ||

liṃgasmarāgāraniveśayogā,d ihopadiṣṭo bhuvi nāgagandhaḥ ||

padmāsanaṃ saṃparikalpa bha(10)ttīkrīḍoparisthāṃ (!) yuvatī ramec (!) ca,

anyonyakaṇṭhārpitabahubandhā (!) padmāsanākhya (!) pravadanti santaḥ || (fol. 40v5–10)

Colophon

i(7)ti paṃcasāyake caturthaḥ sāyakaḥ || || (fol. 32v6–7)

Microfilm Details

Reel No. B 278/6

Date of Filming 18-05-1972

Exposures 38

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 21-06-2004

Bibliography