B 278-8 Anaṅgaraṅga

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 278/8
Title: Anaṅgaraṅga
Dimensions: 25.7 x 10 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāmaśāstra
Date:
Acc No.: NAK 3/475
Remarks:


Reel No. B 278-8 Inventory No. 32197

Title Anaṃgaraṃga

Author Kalyāṇa Malla

Subject Kāmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

Size 25.5 x 10 cm

Folios 15

Lines per Folio 11–14

Foliation figures in the upper left-hand margin of verso under the abbreviation aṃga. and lower right-hand margin of verso under the word rāmaḥ.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 3/475

Manuscript Features

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ || ||

atilalitavilāsaṃ viśvacetonivāsaṃ

samarakṛtavikāśaṃ śaṃbarākghyapraṇāśam ||

ratinayanavirāmaṃ saṃtataṃ cābhirāmaṃ

prasabhavi(2)jitabāmaṃ śarmadaṃ naumi kāmam || 1 ||

lodīvaṃśāvataṃso hataripuvanitānetravāriprapūra

prādurbhūtāṃbusiṃdhuḥ śamitapadayaśā līlayā plāvitaś ca ||

tatputraḥ (3) khyātakīrtter ahamadanṛpateḥ kāmasiddhāṃtavidvān

jīvyāj jīlāḍakhānaḥ kṣitipatimukuṭair ghṛṣṭapādāraviṃdaḥ || 2 ||

asyaiva kautu[[ka]]nimittam anaṃgaraṃgaṃ

graṃthaṃ vilā(4)sijanavallbham ātanoti

śrīmanmahākavir aśeṣakalāvidagdhaḥ

kalyāṇamalla iti bhūpamunir (yad dhāsyaṃ) || 3 ||

[[prathakāmaśāstraprayojanam (!) āha (cha) kāmadevasya vibhūtayaḥ]] (fol. 1v1–3)

End

suviditaparamārthaḥ kāmaśāstrasya vidvnān

vividharativinodaiḥ kāminīnāṃ manāṃsi ||

a(13)nuditam anurāgād raṃjayed yaḥ salīlaṃ

phalam avikalam eva prāpnuyān mānavaṃ saḥ || 1 ||

yāvac chaṃkaramauligā suranadī gaurītadarddhāṃgagā

yāvat premavatī payodhitanayā (15r1)vaikuṃṭhasaṃge ratā ||

vedābhāsarato (!) viriṃcir api bhūd (!) yāvad dineśaḥ śaśī

bhūyāt tāvad anaṃgaraṃgaka iti prītyai sadā kāminām || 60 || || (fol. 14v12–15r1)

Colophon

iti mallā(2)damallavinodāya mahākavikalyāṇamallaviracitonagaṃraṃgaḥ samāptaḥ || || śubham astu || || śrīrādhādāmodarābhyān namaḥ || || (fol. 15r1–2)

Microfilm Details

Reel No. B 278/8

Date of Filming 18-05-1972

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 22-06-2004

Bibliography