B 278-9 Pañcasāyaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 278/9
Title: Pañcasāyaka
Dimensions: 25 x 10 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāmaśāstra
Date:
Acc No.: NAK 1/1464
Remarks:


Reel No. B 278-9 Inventory No. 51991

Title Paṃcasāyaka

Author Kavi Śekhara

Subject Kāmaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 25 x 10.5 cm

Folios 9

Lines per Folio 10–11

Foliation figures in the middle right-hand margins of verso.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1/1464

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śaṃbhave ||

ratipatimalasiḥ (!) †kāminīkelāvaṃ†

dvihitabhuvanamodaḥ sevyamānapramodaḥ ||

jayati makarake(2)tur mohanasyaikahetu,r

viracitabahusevaḥ kāmabhiḥ (!) kāmadevaḥ || 1 ||

sarvvaśāstramahācaryyaḥ saṃgītāgamapāragaḥ

jyo(3)tir īśaḥ kaviṃdro (!) yaṃ, jayaty ekamahāmatiḥ || (fol. 1v1–3)

End

māṣaṃ vidānīṃś ca tathocca(10)ṭāṃ ca,

kṣīre gavāṃ kṣaudraghṛtopapannāṃ |

pītvā naraḥ śarkkaravāsam etaṃ,

kaliṃga (!) vavṛṣyati (!) sarvvarātriṃ (!) ||

aśva(11)phalalatvaśuklāsiddhaṃ payo naraḥ |

pītvā śarkkarayā kṣodraṃ kāliṃgaṃ iva kṛṣyate |

laghūśātmani (!)- (fol. 9v9–11)

Colophon

iti śrīkaviśeṣaraviracite (!) lacaśāyake(!) dvitīyasāyakaḥ || (8)|| 2 || (fol. 9r7–8)

Microfilm Details

Reel No. B 278/9

Date of Filming 18-05-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 22-06-2004

Bibliography