B 279-11 Śrutabodha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 279/11
Title: Śrutabodha
Dimensions: 23 x 10.1 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 3/425
Remarks:


Reel No. B 279-11

Inventory No.: 69098

Title Śrutabodha

Author Kālidāsa

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

Size 23 x 10.1 cm

Folios 4

Lines per Folio 7

Foliation figures in the upper left-hand margins of verso under the abbreviation śru. bo. and lower right-hand margin of the verso under the word rāma

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 3/425

Manuscript Features

Excerpts

Beginning

oṃ śrīnīlakaṃṭhāya namaḥ || ||

chaṃdasāṃ lakṣaṇaṃ yena śrutamātreṇa buddhyate ||

tam ahaṃ racayiṣyāmi śrutabodham avistaraṃ (2)|| 1 ||

saṃyuktādyaṃ dīrghaṃ sānusvāraṃ visargasaṃmiśram ||

vijñeyam akṣaraṃ gurupādāṃtasthaṃ vikalpena || 2 ||

ādimadhyāvasāneṣu bha(3)jasā yāṃti gauravam

yaratā lāghavaṃ yāṃti manau tu gurulāghavam || 3 ||

yasyāḥ pāde prathame dvādaśamātrās tathā tṛtīye pi

(4)aṣṭādaśadvitīye caturthake pañcadaśa sāyā (!) || 4 || (fol. 1v1–4)

End

catvāro yatra varṇāḥ prathamalaghavaḥ ṣaṣṭhagaḥ saptago (2)pi

dvau tadvat ṣoḍaśādyau mṛgamadamudite ṣoḍaśāmtyau tathāṃnyau (!) ||

raṃbhāstaṃbhorukānte munimunimunibhi (!) dṛśyate ced virāmo

bā(3)le vaṃdyaiḥ kavīndraiḥ sutanu nigaditā sragdharā sā prasiddhā || 41 || || (fol. 4v1–3)

Colophon

iti śrīkavirājakālidāsena kṛtaḥ śrutaboshaḥ sa(4)māptam agamat || || || rāmaḥ || || 63 || || ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ||

(5)mobhūmis triguruḥ... (6)...nonāga āyustrilaḥ || 1 || (fol. 4v3–6)

Microfilm Details

Reel No. B 279/11

Date of Filming 21-05-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 18-05-2004

Bibliography