B 279-12 Śrutabodha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 279/12
Title: Śrutabodha
Dimensions: 21.4 x 12 cm x 14 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 5/2745
Remarks:

Reel No. B 279/12

Inventory No. 69118

Title Śrutabodha Subodhanīṭīkāsahita

Remarks

Author Manohara

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.4 x 12.0 cm

Binding Hole

Folios 14

Lines per Folio 7–10

Foliation figures in the upper left-hand margin of verso under the abbreviation śru. bo. ṭī. and lower right-hand margin of verso under the word rāmaḥ.

Scribe Ṣaḍānana

Date of Copying ŚS 1701

Place of Deposit NAK

Accession No. 5/2745

Manuscript Features

On the 14v there are a lot signs of the long and short letters.

Excerpts

Beginning of the commentary

śrīgaṇeśo jayti || śrīrāmāya namaḥ ||

vaṃde viśveśvaraṃ devaṃ vācaspatimukhān gurūn ||
mātaraṃ pitaraṃ natvā nirvighnepsitasi(2)ddhaye || 1 ||

natvā bhavānīcaraṇāvindaṃ (!) manohareṇa kriyate vicārya ||
mālikyamallakṣitipālatuṣṭyai subodhanīyaṃ śrutabo(3)dhaṭīkā || 2 || (fol. 1v1–3)

Beginning of the root text

śrīgaṇeśaḥ ||

chaṃdasāṃ lakṣaṇaṃ yena śrutamātreṇa buddhyate ||
tad(!) ahaṃ saṃpravakṣyāmi śrutabo(6)dham avistaram || 1 || (fol. 1v5–6)

End of the root text

catvāro yatra varṇāḥ prathamalaghavaḥ (!) ṣaṣṭhagaḥ saptamo pi
dvau tāvat ṣoḍaśādyau mṛgamadamudite ṣoḍaśāṃtyau tathāṃtyau ||
(8) raṃbhāstaṃbhorukāṃte munimunimunibhir ddṛśyate ced virāmo
bālo ādyaiḥ kavindraiḥ (!) sutanu nigaditā sragdharā sā (9)prasiddhā || 42 ||    || (fol. 14r7–9)

End of the commentary

atha sragdharā ||    || catvāra iti || he bāle śoḍaśāvarṣābhayaṃtaravayaske || he sutanu śobhanaśarire (!) ādye kaviṃdraiḥ (!) sragadharā niga(2)ditā kathitā kīdṛśī sragdharā prasiddhā vikhyātā sā kā he mṛgamadamudite yatra yasyāṃ prathamaṃ catvāro varṇā ala(3)ghavo guravo bhavaṃti ṣaṣṭhago varṇo gurur bhavati, saptamo pi gurur bahvati, tāvat ṣoṣaśādyau dvau caturdaśapaṃcadaśavarṇau gurū (4)bhavataḥ ṣaḍaśāṃtyau (!) saptadaśāṣṭadaśavarṇau gurū bhavataḥ || he raṃbhās taṃbhoru tathā tena prakāreṇa aṃtyau dvau varṇau gurū bhavataḥ (5)||
raṃbhāstaṃbhavat ūrū yasyāḥ sā tasyāḥ saṃbodhanaṃ, he kāṃte cet yatra munimunimunibhir virāmo bhavati, mu(6)nayaś ca munayas cetaḥ (!) saptasaptasaptabhir ity arthaḥ [[||]] iti maṃgalam || 42 || (fol. 14r1–6)

Colophon of the root text

iti śrīkavikālidāsaviracitaṃ śrutabodhanāma chaṃdolakṣaṇaṃ samāptim agamat (fol. 14r9)

Colophon of the commentary

iti śrīsamastanṛpaśiromaṇiraṃjitapādapiṭha(10)māṇi[[kya]]mallakāritā (!) śrīmanoharaśarmakṛtā (!) subodhanīṭīkā samāptim agamat || ❁ ||

(11)bhūkhaparvataśaśāṃkamitābde
vikramakṣitipateḥ śanighasre ||
kārtikaśaradi pakṣaklakṣe (!)
medinītrida(12)śakaḥ śrutabodham (!) | 1 ||

śrī⟪tri⟫vikramanṛpasya bhūpate rājña yā (!) likhitavān ṣaḍānanaḥ || kālidāsa(13)kṛtachaṃdaśāstrakaṃ sajjanādarakaraṃ tanutram || 2 || yugmam ||    || ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ (fol. 14r6–13)

Microfilm Details

Reel No. B 279/12

Date of Filming 21-05-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks Fols. 11v–12r has been filmed double.

Catalogued by BK/JU

Date 19-05-2004