B 279-13 Śrutabodha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 279/13
Title: Śrutabodha
Dimensions: 17.7 x 6.7 cm x 5 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 3/97
Remarks:


Reel No. B 279-13

Inventory No.: 69093

Title Śrutabodha

Author Kālidāsa

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 23.0 x 10.1 cm

Folios 5

Lines per Folio 6

Foliation figures in the middle right-hand margin of the verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 3/97

Manuscript Features

The flowing stanzas have been found on 1r.

| kāminī tām upayoginīṃ pratibhāṣante mahākavayaḥ || 5 ||

bhavti haṃsagate chandhovidas tadānīṃ |

(gītin) tām amṛtavāṇi bhāṣante || 6 ||

āryyāpūrvvārddhasamaṃ dvitīyam api prayuktaṃ cet |

The foliation number 6 has been written instant of the number 5

Excerpts

Beginning

❖ oṃ bhavānīśaṃkarābhyāṃ namaḥ ||

chandasāṃ lakṣaṇaṃ yena, śrutamātreṇa buddhyate, |

(2) tam ahaṃ kalpayiṣyāmi, śrutabodham avistaraṃ || 1 ||

saṃyuktādyaṃ dīrghaṃ sānusvā(3)raṃ visargasaṃmiśraṃ, |

vijñeyam akṣaraṃ guruṃ, padāṃtasthaṃ vikalpena || 2 ||

eka(4)mātro bhaved dhrasvo, dvimātro dīrgha ucyate |

trimātras tu pluto jñeyo vyaṃjanaṃ cārddhamā(5)trakaṃ || 3 || (fol. 1v1–5)

End

catvāraḥ prāk sutanu guru vā dvau daśaikādaśau ce(5v1)n

madhye varṇā tadanu kusumādinīdvādaśāntyau (!)

yugahayar (!) yatra kānte virāmau,<ref name="ftn1">the verse is defactive in its metre</ref>

ma(2)ndākrāntāṃ prabalakavayas tanvitāṃ (!) saṅgirante || 39 ||

ādyāś ced guravas trayaḥ priya(3)tame ṣaṣṭhas tathā cāṣṭamas

tatv (!) ekādaśatas trayas tadanu ced aṣṭādaśādyau sūno |

mā(4)rkaṇḍair munibhiś ca yatra viratiḥ pūrṇendubimbānane,

tad vṛttaṃ pravadaṃti kāvyarasikā(5)ḥ śārdūravikrīḍitaṃ (!) || 40 || || (fol. 5r6–5v5)

Colophon

iti śrīkālidāsakṛtaḥ śrutabodhaḥ samā(6)ptaḥ || || (fol. 6v5–6)

Microfilm Details

Reel No. B 279/9

Date of Filming 21-05-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 17-05-2004

Bibliography


<references/>