B 279-15 Śrutabodha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 279/15
Title: Śrutabodha
Dimensions: 27.7 x 11.3 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 4/1027
Remarks:


Reel No. B 279-15 Inventory No. 69128

Title Śrutabodha

Author Kālidāsa

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.7 x 11.3 cm

Folios 5

Lines per Folio 13–15

Foliation figures in the upper left-hand margin of the verso under the abbreviation śru. ṭī. and rright-hand middle margin of the verso

Scribe Manoharaśarmā

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4/1027

Manuscript Features

Excerpts

Beginning

[Ṭīkṣāṃśa]

śrīgaṇeśāya namaḥ ||

vaṃde vighnesvaraṃ devaṃ vācaspatimukhānanam (!) ||

mātaraṃ pitaraṃ natvā nirvighnepsitasiddhaye || 1 ||

natvā bhavānīcaraṇāravindaṃ

manohareṇa kriyate vicāryam (!) ||

māṇi(2)kyamallakṣitipālatuṣṭyai

subodhanīyaṃ śrutabodhaṭīkā || 2 ||

iha kavir vastunirdeśātmakaṃ maṃgalācaraṇaṃ kaṭākṣayan śrotṛpratipattidvārā saprayojanaṃ cikīrṣitaṃ pratijānīte chaṃ(3)dasām iti ahaṃ śrutabodhaṃ carayiṣyāmi, kīdṛśaṃ taṃ, avistaraṃ, na vidyate vistāro yasmin sa avistaras taṃ avistaraṃ, (fol. 1v1–3)

[Mūlāṃśa]

chandasāṃ lakṣaṇaṃ yena śrutamātreṇa buddhyate ||

tam ahaṃ (srotum icchāmi) śrutabodham avistaram || 1 ||

saṃyuktārghaṃ dīrghaṃ sānusāraṃ visargasaṃmisam (!) ||

vijñeyam akṣaraṃ gurupādāntasthaṃ vikalpe(7)na || 2 || (fol. 1v6–7)

End

[Mūlāṃśa]

catvāro atra varṇāḥ prathama (!) laghavaḥ (!) ṣaṣṭhagaḥ saptamo pi

dvau tāvat ṣoḍaśādyau mṛgamadamudite ṣoḍaśāntyau tathāntyau ||

raṃbhāstaṃbhorukāṃ(8)te munimunimunibhir ddṛśyate ced virāmo

bāle cādyaiḥ kavindraiḥ (!) sutanu nigaditā sragdharā sā prasiddhā || 42 || (fol. 5r7–8)

[Ṭīkāṃśa]

sā tasyāḥ saṃbodhanaṃ he kāntye cet yatra muni muni munibhir virāmo bhavati munayasya munayaś ca munayaś caitaiḥ sapta sapta saptabhir ity arthaḥ || 42 || (fol. 5r10–11)

Colophon

[Mūlāśa]

iti śrīkālidāsaviraciteṃ (!) śrutabodhaṃ(!) saṃpūrṇaṃ (!) śubham || 9 || (fol. 5r8)

[Ṭīkā]

iti śrīmanmanoharaśarmakṛtā śrutabodhaṭīkā samāptā || śubham astu || rāma. (fol. 5r11)

Microfilm Details

Reel No. B 279/15

Date of Filming 21-05-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 23-03-2005

Bibliography