B 279-16 Śrutabodha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 279/16
Title: Śrutabodha
Dimensions: 22.2 x 10.1 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 1/342
Remarks:


Reel No. B 279-16 Inventory No. 69083

Title Śrutabodha

Author Kālidāsa

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.2 x 10.1 cm

Folios 5

Lines per Folio 7–9

Foliation figures in the upper left-hand margin of verso under the abbreviation śru bo and lower right-hand margin of verso under the word śrī

Scribe Indumaulī

Date of Copying ŚS 1664

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1/342

Manuscript Features

The flowing stanza has been written on the recto side of the first folio.

karṇena dhāratyed yastu tulasīṃ satataṃ nara (!) ||

tatkāṣṭhaṃ vāpi rājendra tasya nāsty upapātakaṃ ||

The flowing stanza has been written on 6v.

rātrir gamiṣyati bhaviṣyati suprabhātaṃ

bhāsvān udiṣyati (!) hasiṣyati paṃkajaḥśrī (!) ||

itthaṃ vicārayati kośagate dvirephe

hā haṃta nalinīṃ gaja ujjahāraḥ (!) || 1 ||

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ || ||

vande vighnesvaraṃ devaṃ vācaspatimukhān gurūn ||

mātaraṃ pita(2)raṃ natvā nirvighnepsitasiddhaye || 1 ||

chandasāṃ lakṣaṇaṃ yena śrutamātreṇa buddhyate ||

ta(3)m ahaṃ racayiṣyāmi śrūtabodham avistaram || 2 ||

atha laghugurulakṣaṇaṃ ||

saṃyuktā(4)dyaṃ dīrghaṃ sānusvāravisarggasammiśram ||

vijñeyam akṣaraṃ guru pādāntasthaṃ vika(5)lpena || 3 || (fol. 1v1–5)

End

catvāro atra varṇāḥ prathamam alagavaḥ ṣaṣṭhagaḥ sapta(5)go pi

dvau tāvat ṣoḍaśādyai (!) mṛgamadamudito (!) ṣoḍaśāntyau tathāntyau ||

[[ra]]ṃbhāstaṃbho(6)rukāṃte munimunimunibhir ddṛśyate ced virāmo

bāle ādyaiḥ kavīndraiḥ sutanu ni(7)gaditā sradharā sā prasiddhā || 44 || || (fol. 6r4–7)

Colophon

iti kālidāsakṛte (!) śrutabodhanāma(8)chaṃdasāstra (!) samāpta (!) || ||

śāke 1664 || māse 2 likhitaṃ indumaulinā śubhaṃ (fol. 6r7–8)

Microfilm Details

Reel No. B 279/16

Date of Filming 21-05-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 23-03-2005

Bibliography