B 279-17 Śrutabodha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 279/17
Title: Śrutabodha
Dimensions: 24.5 x 10.5 cm x 3 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 5/3132
Remarks:

Reel No. B 279/17

Inventory No. 69111

Title Śrutabodha

Remarks

Author Kālidāsa

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 10.5 cm

Binding Hole

Folios 3

Lines per Folio 10–11

Foliation figures in the upper left-hand margin of verso under the word śrīḥ.

Scribe Umānātha

Date of Copying ŚS 1719

Place of Deposit NAK

Accession No. 5/3132

Manuscript Features

The flowing stanza and the information have been written on 1r.

bhūḥ paryaṃko nijabhujalatā kaṃcukaṃ khaṃ vitānaṃ
dīpaś caṃdraḥ sumativanitā labdhasaṃgapramodaḥ |
digbhiḥ kāṃtāpavanacamarair vījyamānaḥ samaṃtā (!)
(2) bhikṣuḥ śete nṛpa iva bhuvi tyaktasarvaspṛho pi ||    ||

śrīlikhitam idam pustakam umānāthena (4) śrīpuruṣottamasya prasādāt śubham ||
(4)śrutabodhaḥ

Excerpts

Beginning

śrīgurave namaḥ ||

chandasāṃ lakṣaṇaṃ yena śrutamātreṇa buddhyate |
tam ahaṃ racayiṣyāmi śrutabodham avistaram || 1 ||

ādi(2)r guror (!) mo madhyaṃ gurur jo cāntyaguruḥ sas trigurur maḥ |
ādilaghur yo ra(yu) (!)

saṃyuktādyaṃ dirghaṃ sānusvāraṃ visargasaṃmiśram (3) ||
vijñeyam akṣaraṃ guru pādāntasthaṃ vikalpena |
ādimadhyāvasāneṣu bhajasā yānti gauravam
yaratā lāghavam yānti manau tu guru(4)lāghavam || 3 ||

yasyāḥ pāde prathame dvādaśamātrā (!) tathā tṛtīye pi
⟪yaratā lāghavaṃ yaṃti manā⟫
aṣṭādaśadvitīye caturthake pañcadaśa sāryyā ||(5) 4 || (fol. 1v1–5)

End

catvāro yatra varṇāḥ prathamam alaghavaḥ ṣaṣṭhagaḥ saptamo (8)pi
dvau ta[[dva]]t ṣoḍaśādyau mṛgamadamudite ṣoḍaśāntyau tathāntvau ||
rambhāstambhorukānte munimunimunibhir yatra kānte virāmo
bāle cādaiḥ kavīṃdaiḥ (9)sutanu nigaditā sragdharā sā prasiddhā || 42 || (fol. 3r7–9)

Colophon

iti śrīkālidāsavira[[ci]]taṃ (!) śrutabodhaḥ samāptaḥ ||    ||
navasomaghane mite śake śucimāse dhava(10)le śivatithau ||
ravighasre likhitaṃ dvijena nāmnām madumānātha (!) purāripattane ||    ||
śrīharo vijayate ||    || śrīpārvatīnāthāya namaḥ ||❁ || śubham || (fol. 3r9–10)

Microfilm Details

Reel No. B 279/17

Date of Filming 21-05-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/JU

Date 23-03-2005