B 279-18 Śrutabodha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 279/18
Title: Śrutabodha
Dimensions: 26.1 x 15.3 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 1/190
Remarks:


Reel No. B 279-18

Inventory No.: 69116

Title Śrutabodha

Author Kālidāsa

Subject Chandaḥśāstra

Language Sanskrit, Nepali

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.1 x 15.3 cm

Folios 18

Lines per Folio 8–15

Foliation figures in the lower right-hand margins of verso

Scribe Nīlagrīvakavi

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1/190

Manuscript Features

Excerpts

Beginning

[Nepālīṭīkāṃśa]

śrīgaṇeśāya namaḥ || ||

kālidāsa nāma kavi jo chan so || śrutabodha nāma garyākā chaṃdograṃtha | thorai śilo(8)kale āphnā strīlāī bujhāunakana | banāuchan | jaunagraṃthale | sunnaimātrale chaṃdaharuko lakṣaṇa buddhachaṃ || 1 || (fol. 1v1–8)

[Sanskritṭīkāṃśa]

śrīgaṇeśāya namaḥ ||

gāyatrīṃ śrutimātaraṃ guṇamayīṃ natvā guruṃ cādhunā

maṃtrīśasya ca vīravīra(3)raṇavīrasyājñayālpīyasī |

ṭīkeyaṃ śrutabodhakasya racitā caṃdovidhijñāpinā

nīlagrīvama(6)hīsureṇa kaviṇā saṃvṛddhaye suśriyaḥ || 1 ||

ahaṃ kālidāsaḥ || tat (!) śrutabodhaṃ avistaraṃ ka(7)thayiṣyāmi ity anvayaḥ ||

yena śrutabodhena śrutamātreṇa śravaṇagocareṇaiva chaṃdasāṃ lakṣaṇaṃ jñāyate || (fol. 1v2–7)

[Mūlāṃśa]

śrīgaṇeśāya namaḥ || ||

chaṃdasāṃ lakṣaṇaṃ yena śrutamātreṇa buddhyate ||

(5)tad (!) ahaṃ kathayiṣyāmi śrutabodham avistaram || 1 ||  || (fol. 1v4–5)

End

[Nepālīṭīkā]

he kerākā staṃbā jasto sāhro tigarābhayākī timi | ko(2)malāṃgī he kāṃte | muni bhannu sāta | sāta | sāta akṣarale | viśrāma ṣo jo suta | he bāle | praṇā(9)ma garnu yogya bhayākā kavīndraharule | I prasiddha sragdharāchaṃda bhani (10)kahyākā chan || 42 || (fol. 18r1–10)

[Sanskrtṭīkā]

raṃbhāyāḥ staṃbaḥ kāṃḍas tadvat pīvarau ūrū yasyās tat saṃbuddhau heºº munimunimunibhiḥ sapta(4)bhis triguṇaiḥ virāmo dṛśyate cet | tarhi he bāle | vaṃdyaiḥ abhivādanārhaiḥ kavīndraiḥ | (8)he sutanu | śobhanaśarīre | iyam etādṛśī | sragdharā prasiddhā nigaditā || 42 || (fol. 18r3–8)

[Mūlāṃśa]

raṃbhāstaṃbhorukāṃte munimunimunibhir dṛśyate ced virāmo

bāle vaṃdyaiḥ (6)kavīndraiḥ sutanu nigaditā sragdhareyaṃ prasiddhā || 42 || || || || (fol. 18r5–6)

Colophon

[Mūlāṃśa]

iti śrīkālidāsakṛtau śrutabodhaḥ samāptaḥ || || śubham || (fol. 18r7)

[Sanskritṭīkāṃśa]

iti śru(9)tabodhaṭīkā samāptā || || (fol.18r8–9)

[Nepālīṭīkāṃśa]

iti śrutabodhabhāṣāṭīkā samāptā || || śubham || (fol. 18r10)

Microfilm Details

Reel No. B 279/18

Date of Filming 21-05-1972

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 23-03-2005

Bibliography