B 279-19 Śrutabodha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 279/19
Title: Śrutabodha
Dimensions: 28.5 x 10.5 cm x 17 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 4/734
Remarks:


Reel No. B 279-19

Inventory No.: 69117

Title Śrutabodhabālavivekinītīkāsahitā

Author Tārācandra

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.5 x 10.5 cm

Folios 17

Lines per Folio 7–13

Foliation figures in the upper left-hand margin of verso under the abbreviation śru.ṭī and lower right-hand margin of verso under the word rāmaḥ

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4/734

Manuscript Features

Excerpts

Beginning

[Ṭīkāṃśa]

śrīkṛṣṇāya namaḥ || ||

tārācaṃdrābhidheyena bālavyutpattihetave ||

kriyate śrutabodhyasya (!) ṭīkā bālavivekinī || 1 ||

chaṃdograṃthakathane pravṛttis tad eva vakṣyati |

chaṃdasā(2)m iti | tvāṃ pratyagreva (!) vakṣamāṇānāṃ (!) kāvyādiṣu lokaprasiddhānām āryādīnāṃ chaṃdasāṃ lakṣaṇam ahaṃ saṃpravakṣyāmīty anvayaḥ || na tu vedoktagāyatrīpramukhānāṃ chaṃdasāṃ ya(3)dvā || chaṃdasāṃ abhilāṣāṇāṃ kāmanām iti yāvat | (fol. 1v1–3)

[Mūlāṃśa]

chaṃdasāṃ lakṣaṇaṃ yena śrutamātreṇa buddhyate |

ta⟪d⟫[[m]](!) ahaṃ saṃ[[pra]]vakṣyāmi śrutabodham avistaram || 1 || (fol. 1v5)

End

[Mūlāṃśa]

catvāro yatra varṇāḥ prathamam alaghavaḥ ṣaṣṭhakaḥ saptamo pi

SSS S|S S||| ||| SS| SS| SS

dvau [[dvau]] tat ṣoḍaśādyau mṛgamadatilake (7)ṣoḍaśāṃtyau tathāṃtyau ||

raṃbhāstaṃbhorukāṃte munimunimunibhir dṛśyate ced virāmo

bāle vaṃdyaiḥ kavīndraiḥ sutanu nigaditā śragdhareyaṃ prasiddhā || 39 || (fol. 17v6–7)

[Ṭīkāṃśa]

he raṃbhāstaṃbhorukāṃte || raṃbhāstaṃbhopamā urvoḥ (!) kāṃtir yasyāḥ sā tathā tatsaṃbuddhiḥ | munibhir munibhir (5)munibhir ⟨munibhir munibhir⟩ saptabhiḥ virāmo viśrāmo dṛśyate ced | he bāle | he sutanu | vaṃdyaiḥ kavīṃdraiḥ sragdharā | sragdharāsaṃjñakeyaṃ prasiddhā (8)vṛttīr nigaditā kathitetyarthaḥ ||

asyā udāharaṇaṃ yathā ||

devakyāṃ yasya sūtis tribhuvanaviditā rukmiṇī dharmapatnī

putrāḥ pradyumnamukhyāḥ suranarajayino vāhanaṃ (9) pakṣirājaḥ |

vṛṃdāraṇyaṃ vihāro vrajapuravanitā vallabhā rādhikādyāś

cakraṃ vikhyātam astraṃ sa jayati jagatāṃ svastaye naṃdasūnuḥ || 39 ||

śrīgoviṃdaguṇākhyānaṃ (10)chaṃdobhir vividhair iha ||

yat kṛtaṃ tena me kṛṣṇaḥ paramātmā prasīdatāṃ || 40 || (fol. 17v4–10)

Colophon

iti tārācandrakṛtā śrutabodhaṭīkā bālavivekinī samāptā || || śubhaṃ || (fol. 17v10)

Microfilm Details

Reel No. B 279/19

Date of Filming 21-05-1972

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 20-05-2004

Bibliography