B 279-21 Śrutabodha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 279/21
Title: Śrutabodha
Dimensions: 24 x 10.6 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 5/3131
Remarks:


Reel No. B 279-21

Inventory No.: 69108

Title Śrutabodha

Author Kālidāsa

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 10.6 cm

Folios 3

Lines per Folio 10–11

Foliation figures in the upper left-hand margin of verso underr the abbreviation śru.bo. mū. and lower right-hand margin of verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/3131

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

chandasāṃ lakṣaṇaṃ yena śrutamātreṇa buddhyate ||

tam ahaṃ kathayiṣyāmi śruta[[bodha]]m avistaran || 1 ||

(2)saṃyuktādyaṃ dīrghaṃ sānusvāraṃ visargasaṃmiśraṃ |

vijñeyam akṣaraṃ guru pādāṃtasthaṃ vikalpena || 2 ||

ādimadhyā(3)vasāneṣu bhajasā yānti gauravam ||

yaratā lāghavam yānti manau tu gurulāghavam || 3 ||

yasyāḥ pāde prathame dvāda(4)śamātrās tathā tṛtīye pi

aṣṭādaśadvitīye caturthake pañcadaśa sāryyā || 4 || (fol. 1v1–4)

End

catvāro yatra varṇāḥ prathamam alaghavaḥ ṣaṣṭhagaḥ saptago pi

dvau tāvat ṣoḍa(3)śādyau mṛgamadatilake ṣoḍaśāmtyau tathāntyau ||

raṃbhāstaṃbhorukāṃte munimunimunibhir dṛśyate ced virāmo

bāle vaṃdyaiḥ kavīndraiḥ (4)sutanu [[ni]]gaditā sragdhareyaṃ prasiddhāḥ (!) || 42 || (fol. 3v2–4)

Colophon

iti śrīkavikālidāsakṛtau śrutabodhaḥ || || ❁ || ❁ || || ❁ || ❁ || || || ❁ || ❁ || || (fol. 3v4)

Microfilm Details

Reel No. B 279/21

Date of Filming 21-05-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 24-03-2005

Bibliography