B 279-24 Śrutabodha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 279/24
Title: Śrutabodha
Dimensions: 23 x 8.7 cm x 3 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 1/818
Remarks:


Reel No. B 279-24

Inventory No.: 69112

Title Śrutabodha

Author Kālidāsa

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.0 x 8.7 cm

Folios 3

Lines per Folio 7

Foliation figures in the middle right-hand margins of verso.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1/818

Manuscript Features

Excerpts

Beginning

-sī kamalavadane

maṃdākrāntyāṃ (!) tyajati rahitā sālaṅkāre bhavati yadi sā (!) || 17 ||

ādyacaturthamahīṇanitambe sa(2)ptamakaṃ daśamaṃ ca tathāntyaṃ ||

yatra guruṃ, prakaṭasmarasāre, tat kathitaṃ nanu dodhakavṛttaṃ || 18 ||

yasyās triṣaṭsaptamam a(3)kṣaraṃ syād

dhrasvaṃ sujaṃghe navamaṃ ca tadvat ||

gatyā vilajjīkṛtahaṃsakānte,

tām indravajrāṃ kurvate kavīndrāḥ || 19 || (fol. 2r1–3)

End

catvāro yatra varṇāḥ prathamam alaghavaḥ ṣaṣṭhakaḥ saptamo pi,

dvau tadvat ṣoḍaśādyau mṛgama(4)datilake ṣoḍaśāntyau tathāntvau ||

raṃbhāstambhorukānte munimunimunibhi (!) dṛśyate yad virāmo

bāle vaṃdyaiṣ kavīndrais sutanu ni(5)gaditā sragdhareyam prasiddhāḥ (!) || 41 || (fol. 4r1–5)

Colophon

iti kālidāsakṛtaḥ śrutabodhas samāptaḥ || ❁ || śubham astu sarvvadā || (fol. 4r5)

Microfilm Details

Reel No. B 279/24

Date of Filming 21-05-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 28-03-2005

Bibliography