B 279-28 Śrutabodha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 279/28
Title: Śrutabodha
Dimensions: 24.6 x 10.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 5/3138
Remarks:


Reel No. B 279-28 Inventory No. 69109

Title Śrutabodhasubodhanīṭīkā

Author Manohara

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.6 x 10.5 cm

Folios 3

Lines per Folio 15–17

Foliation figures in the upper left-hand margins of verso under the word śrīḥ

Scribe Manohara

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/3138

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

vaṃde viśveśvaraṃ devaṃ vācaspatimukhān gurūn ||

mātaraṃ pitaraṃ natvā nirvighnepsitasiddhaye 1

(2) natvā bhavānīcaraṇāravindaṃ

manohareṇa kriyate vicārya ||

māṇikyamallakṣitipālatuṣṭyai

subodhanīyaṃ (!) (3)śrutabodhaṭīkām (!) || 2 ||

iha kavivastunirdeśātmakaṃ maṃgalācaraṇaṃ kaṭākṣayan śrotṛprabhṛtītipattidvārā (!) (4)saprayojanaṃ cikīrṣitaṃ pratijānīte, chaṃdasām iti, ahaṃ [[taṃ]] śrutabodhaṃ kariṣyāmi, kīdṛśaṃ taṃ avistaraṃ na vi(5)dyate ativistāro (!) yasmin tad (!) ativistaraṃ, (fol.1v1–5)

End

kathaṃbhūtā sā ādyaiḥ vidvadbhiḥ parikīrttitā kathitā, sā kā he simaṃtinī (!) prasaptasīmaṃtayukte(!) (2)yatra yassyāṃ anayor dvayor api pādā bhavaṃti, tu iti avyayaṃ pādapūraṇe 24

ākhyānakī chaṃdaḥ, ākhyānakī syād iti, prakaṭīkṛtaḥ arthaḥ (3)kāmo yasyāḥ sā tasyāḥ saṃbodhane he prakaṭīkṛtārthe tadā manīṣiṇā paṃḍitena ākhyānakī viparītā uktā tadā kadā yadā purastā- (fol. 3v1–3)

Microfilm Details

Reel No. B 279/28

Date of Filming 21-05-1972

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 28-03-2005

Bibliography