B 279-4 Śrutabodha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 279/4
Title: Śrutabodha
Dimensions: 32 x 13 cm x 12 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 1/1452
Remarks:


Reel No. B 279-4 Inventory No. 69119

Title *Buddhiprakāśikāśrutabodhaṭīkā

Author Harivaṃśa Śarmā

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

Size 32 x 13 cm

Folios 12

Lines per Folio 10–11

Foliation figures in the middle right-hand margins of verso.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1/1452

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya ||

praṇamya harivaṃśena gāyatrīṃ vedamātaram |

kriyate śrutabodhasya ṭīkā buddhiprakāśikā ||

kva kālidāsasya kaveḥ sara(2)svatī

kva me matiḥ svalpatarā ca caṃcalā |

tathāpi putrārtham imāṃ karomy ahaṃ

kaver yyaśaḥ prāpumanā manāg api || ||

ādau maṃgalācaraṇārthaṃ granthanāmagra(3)haṇena vastunirddeśam āha || chandasām iti || ahaṃ kavikālidāsaḥ tatśrutabodhaṃ śrūtabodhābhidhānaṃ granthaṃ kathayiṣyāmi ity anvayaḥ || (fol. 1r1–3)

End

he kānte he priye, samastapadaṃ vā rambhāstambhavat ūrvvoḥ kā(4)ntiḥ śobhā yasyāḥ sā rambhāstambhorukāntiḥ tatsaṃbuddhau he rambhāstambhorukānte, yad vā rambhāstambhorū cā ʼsau (!) kāntī sundarī ceti (5)tatsaṃbuddhau || he sutanu, he kṛśāṅgi || yathāmati śrīharivaṃśaśarmmavinirmmiteyaṃ śrutabodhaṭīkāmuktāvalīvat satataṃ sabhāyāṃ (6)vidagdhakaṇṭḥābharaṇatvam etu || 41 || || (fol. 12v3–6)

Colophon

iti śrīharivaṃśakṛtau buddhiprakāśikā śrutabodhaṭīkā samāptā || ||

yādṛśrī pustakam…paraṃ naveti || (fol. 12v6–8)

Microfilm Details

Reel No. B 279/4

Date of Filming 19-05-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 15-05-2004

Bibliography