B 279-7 Śrutabodha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 279/7
Title: Śrutabodha
Dimensions: 22.2 x 9.9 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 3/81
Remarks:


Reel No. B 279-7

Inventory No.: 69087

Title Śrutabodha

Author Kālidāsa

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

Size 24.4 x 13.0 cm

Folios 6

Lines per Folio 7

Foliation figures in the upper left-hand margin of veso under the abbreviation śru.bo. and lower right-hand margin of verso under the word rāma.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 3/81

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

chaṃdasāṃ lakṣaṇaṃ yena śrutamātreṇa buddhyate

tam ahaṃ ra(2)cayiṣyāmi śrutabodham avistaraṃ || 1 ||

saṃyuktādyaṃ dīrghaṃ sānusvāraṃ visargasaṃmiśraṃ ||

(3)vijñeyam akṣaraṃ gurupādāṃtasthaṃ vikalpena || 2 ||

ādimadhyāvasāneṣu bhajasā yāṃ(4)ti gauravaṃ ||

yatatā lāghavaṃ yāṃti manau tu gurulāghavaṃ || 3 ||

yasyāḥ pāde prathame dvādaśa(5)mātrās tathā tṛtīye pi ||

aṣṭādaśadvitīye caturthake paṃcadaśa sāryā || 4 || (fol. 1v1–5)

End

catvāro yatra varṇāḥ prathamamalaghavaḥ saptago pi (!)

(6r1) dvau tāvat ṣoḍaśādyau mṛgamadamudite śoḍaśāṃtyau tathāṃtyau ||

raṃbhāstaṃbhorukāṃte (2)munimunimunibhir dṛśyate ced virāmo

bāle āṃdye (!) kavīnṃdraiḥ sutanu nigaditā sragdharā sā prasiddhā || 42 || (fol. 5v7–6r3)

Colophon

iti śrīkavicakravarttikālidāsaviracitaṃ śru(4)tabodhan(!) nāma chandolakṣaṇaṃ samāptaṃ || || śrīśāke 1581 samaye āṣāḍhasudi 1 (5)bhṛgudine śivarkṣe likhitaṃ iti || || śubham astu || || ❁ || || (fol. 5v1–3)

Microfilm Details

Reel No. B 279/7

Date of Filming 11-05-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 18-05-2004

Bibliography