B 279-8 Śrutabodha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 279/8
Title: Śrutabodha
Dimensions: 27.2 x 7.8 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 5/3139
Remarks:


Reel No. B 279-8 Inventory No. 69099

Title Śrutabodhaṭīkā

Author Manohara

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.2 x 7.8 cm

Folios 4

Lines per Folio 7

Foliation figures in the lower right-hand margins of verso under the word the rāmaḥ.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/3139

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

vaṃde viśveśvaraṃ devaṃ vācaspatimukhān gurūn

mātaraṃ pitaraṃ natvā nirvighnepsitasiddhaye || 1 ||

na(2)tvā bhavānīcaraṇāravindaṃ

mano hareṇa kri[[yate vicā]]rya |

mānikyamalakṣitipālatuṣṭyai (!)

subodhanīyaṃ śrutabodhaṭīkā || 2 ||

i(3)ha kavivastunirdeśātmakaṃ maṃgalācaranaṃ(!) kaṭākṣayan śrotripratipatidvārā (!) saprayojanaṃ cikirṣitaṃ (!) pratijānīte cha(4)ndasām iti || ahaṃ taṃ śrutabodha(!) racayiṣyāmi kariṣyāmi kīdṛśaṃ taṃ avistaraṃ na vidyate ativistāro (!) yasmin sa ativi(5)staras taṃ ativistaraṃ | (fol.1r1–5)

End

he śālaṃkārī (!) yadi (6)sānandākrāṃtāt (prītyajati)rahitā atye (!) bhavā aṃlyā saptavarṇātmakā (!) yā yatis tayā rahitā tyaktā bhavati || alaṃkāreṇa ābha(7)raṇena saha varttamānā sālaṃkārā tasyāḥ saṃbodhanaṃ || 18 || atha dodhakavṛttaṃ || ādyacaturtham iti || nanu he prakaṭasmarasāreta- (fol. 4v5–7)

Microfilm Details

Reel No. B 279/8

Date of Filming 21-05-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 17-05-2004

Bibliography