B 294-10 Adbhutarāmāyaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 294/10
Title: Adbhutarāmāyaṇa
Dimensions: 33.5 x 14 cm x 35 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 1/994
Remarks:


Reel No. B 294-10 Inventory No. 263

Title Adbhutarāmāyaṇa

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged right-hand margin of the fol. 1v, missing fols. 23v–24r and 24v–25r

Size 33.5 x 14.0 cm

Folios 33

Lines per Folio 10-13

Foliation figures on the verso, in the upper left-hand under the marginal title a.rā. and in the lower right-hand margin under the word rāma

Scribe Madhusūdana

Date of Copying ŚS 1703

Place of Deposit NAK

Accession No. 1/994

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīsarasvatyai namaḥ || ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam ||

devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet ||

nama[[sta]]smai munīndrāya śrī(2)yutāya tapaśvine ||

śāntāya vītarāgāya vālmīkāya mahātmane ||

rāmāya rāmacandrāya rāmabhadrāya bedhase ||

raghunāthāya [[nāthāya]] sītāyāḥ pataye namaḥ ||

ja(3)yati raghuvaṃśa tilakaḥ

kauśalyā hṛdayanandano rāmaḥ ||

daśavadananidhanakārī

dāśarathiḥ puṃḍarīkākṣaḥ || (fol. 1v1–3)

End

vṛ(9)ttāṃtasaṃgrahaṃ vāpi paṭhitvā rāmabhaktimān ||

jāyate muniśārdūla nātra kāryā vicāraṇā ||

paṭhati yo rāmacaritamet (!)

punāti pāpāt sukṛ(10)taṃ labheta ||

tīrthebhiṣekaṃ samare jayaṃ ca

sa sarvayajñasya mahat phalaṃ ca ||

bhajet (!) yo nityam aciṃtyarūpaṃm

ekena bhāvena ca bhūmiputrīm ||

etat su(11)puṇyaṃ śṛṇuyāt paṭhed vā

bhūyo bhaven no jaṭhare jananyā || || || ||(fol. *34v8–11)

Colophon

ity ārṣe rāmāyaṇe vālmīkīye ādikāvye ‘dbhutottara(1)kāṃḍe saptaviṃśatitamaḥ sargaḥ || || || || rāmo jayate (!) || ||

samāptoyaṃ adbhutarāmāyaṇaṃ || || śrīrāmakṛṣṇāya namaḥ || || rāmaḥ ||

(2) śrīśākegniviyadbalāhakamite pakṣe śuceḥ sulkake (!)

vāre citraśikhaṇḍijebjajatithā vṛkṣe tathā tasya ca ||

(3) bhūdevo madhusūdanodbhutam idaṃ rāmāyaṇābhīṣṭadaṃ

trailokye prathitaṃ lilekha matimān saṃśodhanīyaṃ budhaiḥ || 1 || || (fol. 34v11–35r3)

Microfilm Details

Reel No. B 294/10

Date of Filming 05-06-1972

Exposures 37

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exposure 3, two exposures of the fol.  33v–34r

Catalogued by JU/MS

Date 24-02-2006

Bibliography