B 294-18 Adhyātmarāmāyaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 294/18
Title: Adhyātmarāmāyaṇa
Dimensions: 36.5 x 10.5 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 1/1675
Remarks:


Reel No. B 294-18 Inventory No. 474

Title Adhyātmarāmāyaṇa

Subject Rāmāyaṇa

Language Sanskrit

Text Features begins from the nearly the end of the ayodhyākāṇḍa-ṣaṣṭhaḥsarga, upto uttarakāṇḍa-tṛtīyodhyāya(sarga)

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing

Size 36.5 x 10.5 cm

Folios 26

Lines per Folio 8

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/1675

Manuscript Features

Available fols. 34r–39v, 44v–51r, 54v–61r, 86v–91r and 148v

Excerpts

Beginning

upadekṣyāmahe tubhyaṃ, kiṃcit tenaiva mokṣase ||

parasparaṃ samārocya, (!) durvṛtto yaṃ dvijottamaḥ (!) |

upekṣya eva sadvṛttais, tathāpi śaraṇaṃ gataḥ |

rakṣaṇīyaḥ prayatnena (2) mokṣamārgopadeśataḥ |

ity uktvā rāma te nāma, vyatyastākṣararūpakaṃ |

ekabahutithe (!) kāle gate niścararūpiṇe |

(ekā)gramanasātraiva (!) ⟪rāme⟫ [[mare]]ti japa sarvvadā || (fol. 34r1–2)

«Sub-colophon:»

iti śrīmad adhyātmarāmāyaṇe umāmaheśvarasaṃvāde uttarakāṇḍe tṛtīyodhyāyaḥ ||

(fol. 148v1)

End

viṣṇunā nihato yāmi, vaikuṇṭham i(7)ti niścitaḥ ||

mayi viṣṇur yathā kupye,t tathā kāryaṃ karomy ahaṃ ||

iti niścitya vaidehīṃ, jahāra vipine ‘suraḥ ||

⟪yāva⟫ [[jāna]]nn evaṃ parātmānaṃ, sa (jahā)rāvanīsutāṃ ||

mātṛ(8)vat pālayāmāsa, tvattaḥ kāṃkṣan badhaṃ svakaṃ ||

rāma tvaṃ parameśvarosi sakalaṃ jānāsi vijñānadṛk,

bhūtaṃ bhavyam idaṃ trikālakalanāsākṣī vikalpojjhitaḥ ||

bhaktānām a-(fol. 148v6–8)

Microfilm Details

Reel No. B 294/18

Date of Filming 06-06-1972

Exposures 31

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of the fol. 90v–148r, 148v on the beginning and on the end

Catalogued by JU/MS

Date 28-02-2006

Bibliography