B 294-5 Śataślokīrāmāyaṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 294/5
Title: Rāmāyaṇarahasya
Dimensions: 24.3 x 10.3 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 1/676
Remarks:

Reel No. B 294/5

Inventory No. 57473

Title Śataślokīrāmāyaṇa

Remarks

Author Agnivaiśya

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.3 x 10.3 cm

Binding Hole

Folios 8

Lines per Folio 10–11

Foliation figures on the verso, in the upper left-hand margin under the marginal title śa.rā. and in the lower right-hand margin under the word rāma

Scribe Satyadhara

Date of Copying ŚS 1715

Place of Deposit NAK

Accession No. 1/676

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    || śrīrāmacandrāya namaḥ ||

atha śataślokīrāmāyaṇaṃ likhyate ||    ||

śrīsāradācaraṇapadmayugaṃ vidhāya
cite (2) gaṇeśacaraṇau praṇayena natvā ||
rāmāyaṇīyam akhilaṃ munibhiḥ praṇītam
ādyair ahaṃ sakalasārataraṃ prapadye || 1 ||

pūrvaṃ yo ditijo narārddha(3)vapuṣā siṃhena vyāpāditaḥ
soyaṃ viśravasaḥ suto ʼsurasutā garbhe bhvad rāvaṇaḥ ||
tenātīvavarājjagatrayam (!) idaṃ duṣṇena sampāditaṃ
jātas tad badhaheta(4)ve daśarathāc chrīrāmanāmā hariḥ || 2 || (fol. 1v1–4)

End

bhūmau nirgata sītayā virahito rāmo mahīṃ kevalaṃ
varṣāṇām ayutaṃ tataḥ samabhu(7)jac caikāṃtapatreṇa (!) saḥ ||
rājyasyāsya dasaṃsthito svatanayau kṛtvā samaṃ bāṃdhavaiḥ
sārddhaṃ svīyapuraṃ prajābhir amarasthānaṃ vimānai(8)r yayau || 102 ||

ity etad yaś caritaṃ paṭhaṃti raghupater yo naro vā śṛṇoti (!)
sāraṃ rāmāyaṇasya pratidinam ṛṣiṇā cāgni(9)vaiśyena gītaṃ ||
soyaṃ nirdhūtapāpo jaladharapadam āruhya yānena yāti
svargaṃ divyena devair abhimukham akhiler āgataiḥ (10) stūyamānaḥ || 103 || (fol. 8v6–10)

Colophon

ity agnivaiśyamunikṛtaṃ rāmāyaṇaṃ samāptam ||    ||    ||    || śrīśāke 1715 māse 11 likhitam idaṃ satyadhareṇa ||    || (fol. 8v10)

Microfilm Details

Reel No. B 294/5

Date of Filming 05-06-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exposure 3

Catalogued by JU/MS

Date 24-02-2006