B 294-9 Adhyātmarāmāyaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 294/9
Title: Adhyātmarāmāyaṇa
Dimensions: 29 x 12.2 cm x 46 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 4/1855
Remarks:


Reel No. B 294-9 Inventory No. 473

Title Adhyātmarāmāyaṇa

Subject Rāmāyaṇa

Language Sanakrit

Text Features yuddhakāṇḍa

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged, Available fols. are 7r–52r

Size 29.0 x 12.2 cm

Folios 46

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the marginal title yu.kāṃ and in the lower right-hand margin under the word rāma

Scribe Daśaratha Śarmā

Date of Copying ŚS 1711

Place of Copying Brāhmaṇagrāma

Place of Deposit NAK

Accession No. 4/1855

Manuscript Features

Excerpts

Beginning

kapiśreṣṭha lokān sarvān saheśvarān ||

nimiṣārddhena saṃhaṃnyāṃ sṛjāmi [[ca]] nimeṣataḥ ||

ato mayābhayaṃ dattaṃ (2) śīghram ānaya rākṣasaṃ ||

sakṛd eva prapannāya tavāsmīti ca yācate ||

abhayaṃ sarvabhūtebhyo dadāmy etad vrataṃ mama ||

(3) rāmasya vacanaṃ śrutvā sugrīvo hṛṣṭamānasaḥ ||

vibhiṣaṇam athānāyya darśayāmāsa rāghavaṃ ||

vibhīṣaṇa(4)s tu sāṣṭāṃgaṃ praṇipatya raghūttamaṃ || (fol. 7r1–4)

End

adhyātmarāmā(5)yaṇam etat adbhutaṃ

vairājñavijñānayutaṃ (!) purātanaṃ ||

paṭhaṃti śṛṇvaṃti likhaṃti ye narās

teṣāṃ bhavesmin na punarbhavo bhavet ||

ā(6)loḍyākhila⟪rā⟫vedarāsim asakṛd yat tārakaṃ brahma tad-

rāmo visnurahasyamūrtir iti yo vijñāya bhūtesvaraṃḥ (!) ||

u⟪dṛ⟫ddhṛtyā(7)khilasārasaṃgraham idaṃ saṃkṣepataḥ prasphuṭaṃ

śrīrāmasya nigu⟪rā⟫ḍhatattvam (!) akhilaṃ prāha priyāyai bhavaḥ || || 48 || || (fol. 52r4–7)

Colophon

iti (8) śrīmad adhyātmarāmāyaṇe umāmaheśvarasaṃvāde yuddhakāṃḍe sugrīvādivisarjano nāma ṣoḍaśaḥ sargaḥ || || 16 || ||

(9) kāmḍe yuddhātmake sargā

navasaptanilakaṃṭhoktāḥ ||

sārddhaikādaśaśatakāḥ

ślokā manusaṃkhyāyutā puṇyāḥ || 1 || yuddhakāṃḍa (!) (10) samaptaṃ (!)

śākeṃduśasisaptabhūḥ māse śrāvaṇakṛṣṇāṣṭamiṣu vāsare saśiputraś ca litaṃ (!) daśarathaśarmmaṇēna || mokāṃ brāhmaṇagrāme śubham || || || (fol. 52r7–10)

Microfilm Details

Reel No. B 294/9

Date of Filming 05-06-1972

Exposures 50

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 24-02-2006

Bibliography