B 296-11 Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 296/11
Title: Rāmāyaṇa
Dimensions: 25 x 11.2 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 4/1064
Remarks:


Reel No. B 296-11 Inventory No. 57344

Title Vālmīkirāmāyaṇa

Remarks Alternative titles are Saṃkṣīptarāmāyaṇā or Mūlarāmāyaṇa

Author Vālmīki

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 11.2 cm

Folios 8

Lines per Folio 7

Foliation figures in lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 4/1064

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

tapaḥ svādhyāyanirataṃ tapsvī vāgvidāṃ varam ||

nāradaṃ paripapraccha vālmīki(2)r munipuṅgavam || 1 ||

konvasmin sāṃprataṃ loke guṇavān kaś ca vīryavān ||

dharmajñaś ca kṛtajñaś ca satyavā(3)kyo dṛḍhavrataḥ || 2 ||

cāritreṇa ca ko yuktaḥ sarvabhūteṣu ko hitaḥ ||

vidvān kaḥ kaḥ samarthaś ca kaś caika pri(4)yadarśanaḥ || 3 ||

ātmavān ko jitakrodho dyutimān ko ʼnasūyakaḥ ||

kasya vibhyati devāś ca jātaroṣa(5)sya saṃyuge || 4 || (fol. 1v1–5)

End

idaṃ pavitraṃ pāpaghnaṃ (5) puṇyaṃ vedaiś ca saṃmitam ||

yaḥ paṭhed rāmacaritaṃ sarvapāpaiḥ pramucyate || 98 ||

etad ākhyānam ā(6)yuṣyaṃ paṭhan rāmāyaṇaṃ naraḥ ||

sa putrapautraḥ sagaṇaḥ pretya svarge mahīyate || 99 ||

paṭhan dvijo vāgṛ(7)ṣabhatvam īyāt

kṣatras tathā bhūmipatitvam īyāt ||

vaṇigjanaḥ sasya phalatvam īyāj

janaś ca śū(1)dro ʼpi mahattvamīyāt || 100 || (fol. 8r5–8v1)

Colophon

ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye nāradavākye saṃ(2)kṣiptaḥ prathamaḥ sargaḥ || 1 ||  || śubhm (!)  || (fol. 8v1–2)

Microfilm Details

Reel No. B 296/11

Date of Filming 06-06-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks text on exp. 3–10,

Catalogued by MS

Date 08-12-2006

Bibliography