B 296-12 Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 296/12
Title: Rāmāyaṇa
Dimensions: 34.5 x 9.3 cm x 194 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 5/2604
Remarks:


Reel No. B 296-12 Inventory No. 57427

Title Vālmīkirāmāyaṇa-Sundarakāṇḍa

Author Vālmīki

Subject Rāmāyaṇa

Language Sanskrit

Text Features text seems different than printed version.

Manuscript Details

Script Newari

Material paper

State incomplete, missing fols. 94v–95r

Size 34.5 x 9.3 cm

Folios 194

Lines per Folio 6-7

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/2604

Manuscript Features

Folios copied in different hands 121r–121v.

Excerpts

Beginning

///śāya ||

namas tasmai munīndrāya, śrīyutāya tapasvine |

sarvvajñānādhivāsāya vālmīkāya namo namaḥ ||

namos tu rāmāya salakṣmaṇāya,

de(2)vyai ca tasyai janakātmajayai |

nipātitaṃ yena samastarakṣas

tasmai namo dāśarathāya nityaṃ ||

ākhyāte gṛdhrarājena samutpatya pla[[va]]ṅgamāḥ |

sahitāḥ pratisaṃhṛ(3)ṣṭāḥ siṃhanādaṃ vinedire |

te tu gatvā samudrasya, dakṣiṇasyottaraṃ giriṃ |

samudraṃ dadṛśubr bhīmaṃ timinakrajhaṣākulaṃ | (fol. 1v1–3)

End

pativratā mahābhā(6)gā, laṃkā kim vā praveśitā |

yataḥ praveśitā sā ca, utpātā dāruṇā bhṛśaṃ |

kāryyākāryaṃ na jānīdhvaṃ, sarvvatra vanasaṃśayaḥ |

balena garvvitā (7) yūyaṃ, vināśāya kulasya naḥ |

kulasya rakṣaṇārthāya, sītārāmāya dīyatāṃ |

parabhāryyā na yuktā tu, balād dhartu niśācarāḥ |

sammānya dīyatāṃ (1) tasmān maithilī janakātmajā |

evam uktvātikāyas tu, tuṣṇīṃ prasthitavān gṛhaṃ || (fol. 194r6–194v1)

Colophon

|| ityārṣe rāmāyaṇe sundarakāṇḍe mantrivākyaṃ (2) sundarakāṇḍaṃ samāptaṃ || 111 || (fol. 194v1–2)

Microfilm Details

Reel No. B 296/12

Date of Filming 06-06-1972

Exposures 203

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp.3, two exposures of fols. 4v–5r, 17v–18r, 86v–87r, 159v–160r, 193v–193r, 194v,

Catalogued by MS

Date 08-12-2006

Bibliography